Declension table of ?puṣkarāyiṣyat

Deva

NeuterSingularDualPlural
Nominativepuṣkarāyiṣyat puṣkarāyiṣyantī puṣkarāyiṣyatī puṣkarāyiṣyanti
Vocativepuṣkarāyiṣyat puṣkarāyiṣyantī puṣkarāyiṣyatī puṣkarāyiṣyanti
Accusativepuṣkarāyiṣyat puṣkarāyiṣyantī puṣkarāyiṣyatī puṣkarāyiṣyanti
Instrumentalpuṣkarāyiṣyatā puṣkarāyiṣyadbhyām puṣkarāyiṣyadbhiḥ
Dativepuṣkarāyiṣyate puṣkarāyiṣyadbhyām puṣkarāyiṣyadbhyaḥ
Ablativepuṣkarāyiṣyataḥ puṣkarāyiṣyadbhyām puṣkarāyiṣyadbhyaḥ
Genitivepuṣkarāyiṣyataḥ puṣkarāyiṣyatoḥ puṣkarāyiṣyatām
Locativepuṣkarāyiṣyati puṣkarāyiṣyatoḥ puṣkarāyiṣyatsu

Adverb -puṣkarāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria