Declension table of ?puṣkarāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepuṣkarāyiṣyamāṇā puṣkarāyiṣyamāṇe puṣkarāyiṣyamāṇāḥ
Vocativepuṣkarāyiṣyamāṇe puṣkarāyiṣyamāṇe puṣkarāyiṣyamāṇāḥ
Accusativepuṣkarāyiṣyamāṇām puṣkarāyiṣyamāṇe puṣkarāyiṣyamāṇāḥ
Instrumentalpuṣkarāyiṣyamāṇayā puṣkarāyiṣyamāṇābhyām puṣkarāyiṣyamāṇābhiḥ
Dativepuṣkarāyiṣyamāṇāyai puṣkarāyiṣyamāṇābhyām puṣkarāyiṣyamāṇābhyaḥ
Ablativepuṣkarāyiṣyamāṇāyāḥ puṣkarāyiṣyamāṇābhyām puṣkarāyiṣyamāṇābhyaḥ
Genitivepuṣkarāyiṣyamāṇāyāḥ puṣkarāyiṣyamāṇayoḥ puṣkarāyiṣyamāṇānām
Locativepuṣkarāyiṣyamāṇāyām puṣkarāyiṣyamāṇayoḥ puṣkarāyiṣyamāṇāsu

Adverb -puṣkarāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria