Declension table of ?puṣkarāyitavya

Deva

NeuterSingularDualPlural
Nominativepuṣkarāyitavyam puṣkarāyitavye puṣkarāyitavyāni
Vocativepuṣkarāyitavya puṣkarāyitavye puṣkarāyitavyāni
Accusativepuṣkarāyitavyam puṣkarāyitavye puṣkarāyitavyāni
Instrumentalpuṣkarāyitavyena puṣkarāyitavyābhyām puṣkarāyitavyaiḥ
Dativepuṣkarāyitavyāya puṣkarāyitavyābhyām puṣkarāyitavyebhyaḥ
Ablativepuṣkarāyitavyāt puṣkarāyitavyābhyām puṣkarāyitavyebhyaḥ
Genitivepuṣkarāyitavyasya puṣkarāyitavyayoḥ puṣkarāyitavyānām
Locativepuṣkarāyitavye puṣkarāyitavyayoḥ puṣkarāyitavyeṣu

Compound puṣkarāyitavya -

Adverb -puṣkarāyitavyam -puṣkarāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria