Declension table of ?puṣkarāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativepuṣkarāyiṣyantī puṣkarāyiṣyantyau puṣkarāyiṣyantyaḥ
Vocativepuṣkarāyiṣyanti puṣkarāyiṣyantyau puṣkarāyiṣyantyaḥ
Accusativepuṣkarāyiṣyantīm puṣkarāyiṣyantyau puṣkarāyiṣyantīḥ
Instrumentalpuṣkarāyiṣyantyā puṣkarāyiṣyantībhyām puṣkarāyiṣyantībhiḥ
Dativepuṣkarāyiṣyantyai puṣkarāyiṣyantībhyām puṣkarāyiṣyantībhyaḥ
Ablativepuṣkarāyiṣyantyāḥ puṣkarāyiṣyantībhyām puṣkarāyiṣyantībhyaḥ
Genitivepuṣkarāyiṣyantyāḥ puṣkarāyiṣyantyoḥ puṣkarāyiṣyantīnām
Locativepuṣkarāyiṣyantyām puṣkarāyiṣyantyoḥ puṣkarāyiṣyantīṣu

Compound puṣkarāyiṣyanti - puṣkarāyiṣyantī -

Adverb -puṣkarāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria