Conjugation tables of pā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpibāmi pibāvaḥ pibāmaḥ
Secondpibasi pibathaḥ pibatha
Thirdpibati pibataḥ pibanti


PassiveSingularDualPlural
Firstpīye pīyāvahe pīyāmahe
Secondpīyase pīyethe pīyadhve
Thirdpīyate pīyete pīyante


Imperfect

ActiveSingularDualPlural
Firstapibam apibāva apibāma
Secondapibaḥ apibatam apibata
Thirdapibat apibatām apiban


PassiveSingularDualPlural
Firstapīye apīyāvahi apīyāmahi
Secondapīyathāḥ apīyethām apīyadhvam
Thirdapīyata apīyetām apīyanta


Optative

ActiveSingularDualPlural
Firstpibeyam pibeva pibema
Secondpibeḥ pibetam pibeta
Thirdpibet pibetām pibeyuḥ


PassiveSingularDualPlural
Firstpīyeya pīyevahi pīyemahi
Secondpīyethāḥ pīyeyāthām pīyedhvam
Thirdpīyeta pīyeyātām pīyeran


Imperative

ActiveSingularDualPlural
Firstpibāni pibāva pibāma
Secondpiba pibatam pibata
Thirdpibatu pibatām pibantu


PassiveSingularDualPlural
Firstpīyai pīyāvahai pīyāmahai
Secondpīyasva pīyethām pīyadhvam
Thirdpīyatām pīyetām pīyantām


Future

ActiveSingularDualPlural
Firstpāsyāmi pāsyāvaḥ pāsyāmaḥ
Secondpāsyasi pāsyathaḥ pāsyatha
Thirdpāsyati pāsyataḥ pāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpātāsmi pātāsvaḥ pātāsmaḥ
Secondpātāsi pātāsthaḥ pātāstha
Thirdpātā pātārau pātāraḥ


Perfect

ActiveSingularDualPlural
Firstpapau papiva papima
Secondpapitha papātha papathuḥ papa
Thirdpapau papatuḥ papuḥ


Aorist

ActiveSingularDualPlural
Firstapām apāva apāma
Secondapāḥ apātam apāta
Thirdapāt apātām apuḥ


PassiveSingularDualPlural
First
Second
Thirdapāyi


Benedictive

ActiveSingularDualPlural
Firstpeyāsam peyāsva peyāsma
Secondpeyāḥ peyāstam peyāsta
Thirdpeyāt peyāstām peyāsuḥ

Participles

Past Passive Participle
pīta m. n. pītā f.

Past Active Participle
pītavat m. n. pītavatī f.

Present Active Participle
pibat m. n. pibantī f.

Present Passive Participle
pīyamāna m. n. pīyamānā f.

Future Active Participle
pāsyat m. n. pāsyantī f.

Future Passive Participle
pātavya m. n. pātavyā f.

Future Passive Participle
peya m. n. peyā f.

Future Passive Participle
pānīya m. n. pānīyā f.

Perfect Active Participle
papivas m. n. papuṣī f.

Indeclinable forms

Infinitive
pātum

Absolutive
pītvā

Absolutive
pāyam

Absolutive
-pīya

Absolutive
-pāyam

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpāyayāmi pāyayāvaḥ pāyayāmaḥ
Secondpāyayasi pāyayathaḥ pāyayatha
Thirdpāyayati pāyayataḥ pāyayanti


MiddleSingularDualPlural
Firstpāyaye pāyayāvahe pāyayāmahe
Secondpāyayase pāyayethe pāyayadhve
Thirdpāyayate pāyayete pāyayante


PassiveSingularDualPlural
Firstpāyye pāyyāvahe pāyyāmahe
Secondpāyyase pāyyethe pāyyadhve
Thirdpāyyate pāyyete pāyyante


Imperfect

ActiveSingularDualPlural
Firstapāyayam apāyayāva apāyayāma
Secondapāyayaḥ apāyayatam apāyayata
Thirdapāyayat apāyayatām apāyayan


MiddleSingularDualPlural
Firstapāyaye apāyayāvahi apāyayāmahi
Secondapāyayathāḥ apāyayethām apāyayadhvam
Thirdapāyayata apāyayetām apāyayanta


PassiveSingularDualPlural
Firstapāyye apāyyāvahi apāyyāmahi
Secondapāyyathāḥ apāyyethām apāyyadhvam
Thirdapāyyata apāyyetām apāyyanta


Optative

ActiveSingularDualPlural
Firstpāyayeyam pāyayeva pāyayema
Secondpāyayeḥ pāyayetam pāyayeta
Thirdpāyayet pāyayetām pāyayeyuḥ


MiddleSingularDualPlural
Firstpāyayeya pāyayevahi pāyayemahi
Secondpāyayethāḥ pāyayeyāthām pāyayedhvam
Thirdpāyayeta pāyayeyātām pāyayeran


PassiveSingularDualPlural
Firstpāyyeya pāyyevahi pāyyemahi
Secondpāyyethāḥ pāyyeyāthām pāyyedhvam
Thirdpāyyeta pāyyeyātām pāyyeran


Imperative

ActiveSingularDualPlural
Firstpāyayāni pāyayāva pāyayāma
Secondpāyaya pāyayatam pāyayata
Thirdpāyayatu pāyayatām pāyayantu


MiddleSingularDualPlural
Firstpāyayai pāyayāvahai pāyayāmahai
Secondpāyayasva pāyayethām pāyayadhvam
Thirdpāyayatām pāyayetām pāyayantām


PassiveSingularDualPlural
Firstpāyyai pāyyāvahai pāyyāmahai
Secondpāyyasva pāyyethām pāyyadhvam
Thirdpāyyatām pāyyetām pāyyantām


Future

ActiveSingularDualPlural
Firstpāyayiṣyāmi pāyayiṣyāvaḥ pāyayiṣyāmaḥ
Secondpāyayiṣyasi pāyayiṣyathaḥ pāyayiṣyatha
Thirdpāyayiṣyati pāyayiṣyataḥ pāyayiṣyanti


MiddleSingularDualPlural
Firstpāyayiṣye pāyayiṣyāvahe pāyayiṣyāmahe
Secondpāyayiṣyase pāyayiṣyethe pāyayiṣyadhve
Thirdpāyayiṣyate pāyayiṣyete pāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāyayitāsmi pāyayitāsvaḥ pāyayitāsmaḥ
Secondpāyayitāsi pāyayitāsthaḥ pāyayitāstha
Thirdpāyayitā pāyayitārau pāyayitāraḥ

Participles

Past Passive Participle
pāyita m. n. pāyitā f.

Past Active Participle
pāyitavat m. n. pāyitavatī f.

Present Active Participle
pāyayat m. n. pāyayantī f.

Present Middle Participle
pāyayamāna m. n. pāyayamānā f.

Present Passive Participle
pāyyamāna m. n. pāyyamānā f.

Future Active Participle
pāyayiṣyat m. n. pāyayiṣyantī f.

Future Middle Participle
pāyayiṣyamāṇa m. n. pāyayiṣyamāṇā f.

Future Passive Participle
pāyya m. n. pāyyā f.

Future Passive Participle
pāyanīya m. n. pāyanīyā f.

Future Passive Participle
pāyayitavya m. n. pāyayitavyā f.

Indeclinable forms

Infinitive
pāyayitum

Absolutive
pāyayitvā

Absolutive
-pāyya

Periphrastic Perfect
pāyayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstpepīpye pepīpyāvahe pepīpyāmahe
Secondpepīpyase pepīpyethe pepīpyadhve
Thirdpepīpyate pepīpyete pepīpyante


Imperfect

MiddleSingularDualPlural
Firstapepīpye apepīpyāvahi apepīpyāmahi
Secondapepīpyathāḥ apepīpyethām apepīpyadhvam
Thirdapepīpyata apepīpyetām apepīpyanta


Optative

MiddleSingularDualPlural
Firstpepīpyeya pepīpyevahi pepīpyemahi
Secondpepīpyethāḥ pepīpyeyāthām pepīpyedhvam
Thirdpepīpyeta pepīpyeyātām pepīpyeran


Imperative

MiddleSingularDualPlural
Firstpepīpyai pepīpyāvahai pepīpyāmahai
Secondpepīpyasva pepīpyethām pepīpyadhvam
Thirdpepīpyatām pepīpyetām pepīpyantām

Participles

Present Middle Participle
pepīpyamāna m. n. pepīpyamānā f.

Indeclinable forms

Periphrastic Perfect
pepīpyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpipāsāmi pipāsāvaḥ pipāsāmaḥ
Secondpipāsasi pipāsathaḥ pipāsatha
Thirdpipāsati pipāsataḥ pipāsanti


PassiveSingularDualPlural
Firstpipāsye pipāsyāvahe pipāsyāmahe
Secondpipāsyase pipāsyethe pipāsyadhve
Thirdpipāsyate pipāsyete pipāsyante


Imperfect

ActiveSingularDualPlural
Firstapipāsam apipāsāva apipāsāma
Secondapipāsaḥ apipāsatam apipāsata
Thirdapipāsat apipāsatām apipāsan


PassiveSingularDualPlural
Firstapipāsye apipāsyāvahi apipāsyāmahi
Secondapipāsyathāḥ apipāsyethām apipāsyadhvam
Thirdapipāsyata apipāsyetām apipāsyanta


Optative

ActiveSingularDualPlural
Firstpipāseyam pipāseva pipāsema
Secondpipāseḥ pipāsetam pipāseta
Thirdpipāset pipāsetām pipāseyuḥ


PassiveSingularDualPlural
Firstpipāsyeya pipāsyevahi pipāsyemahi
Secondpipāsyethāḥ pipāsyeyāthām pipāsyedhvam
Thirdpipāsyeta pipāsyeyātām pipāsyeran


Imperative

ActiveSingularDualPlural
Firstpipāsāni pipāsāva pipāsāma
Secondpipāsa pipāsatam pipāsata
Thirdpipāsatu pipāsatām pipāsantu


PassiveSingularDualPlural
Firstpipāsyai pipāsyāvahai pipāsyāmahai
Secondpipāsyasva pipāsyethām pipāsyadhvam
Thirdpipāsyatām pipāsyetām pipāsyantām


Future

ActiveSingularDualPlural
Firstpipāsyāmi pipāsyāvaḥ pipāsyāmaḥ
Secondpipāsyasi pipāsyathaḥ pipāsyatha
Thirdpipāsyati pipāsyataḥ pipāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpipāsitāsmi pipāsitāsvaḥ pipāsitāsmaḥ
Secondpipāsitāsi pipāsitāsthaḥ pipāsitāstha
Thirdpipāsitā pipāsitārau pipāsitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipipāsa pipipāsiva pipipāsima
Secondpipipāsitha pipipāsathuḥ pipipāsa
Thirdpipipāsa pipipāsatuḥ pipipāsuḥ

Participles

Past Passive Participle
pipāsita m. n. pipāsitā f.

Past Active Participle
pipāsitavat m. n. pipāsitavatī f.

Present Active Participle
pipāsat m. n. pipāsantī f.

Present Passive Participle
pipāsyamāna m. n. pipāsyamānā f.

Future Active Participle
pipāsyat m. n. pipāsyantī f.

Future Passive Participle
pipāsanīya m. n. pipāsanīyā f.

Future Passive Participle
pipāsya m. n. pipāsyā f.

Future Passive Participle
pipāsitavya m. n. pipāsitavyā f.

Perfect Active Participle
pipipāsvas m. n. pipipāsuṣī f.

Indeclinable forms

Infinitive
pipāsitum

Absolutive
pipāsitvā

Absolutive
-pipāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria