Declension table of ?pāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativepāyayiṣyan pāyayiṣyantau pāyayiṣyantaḥ
Vocativepāyayiṣyan pāyayiṣyantau pāyayiṣyantaḥ
Accusativepāyayiṣyantam pāyayiṣyantau pāyayiṣyataḥ
Instrumentalpāyayiṣyatā pāyayiṣyadbhyām pāyayiṣyadbhiḥ
Dativepāyayiṣyate pāyayiṣyadbhyām pāyayiṣyadbhyaḥ
Ablativepāyayiṣyataḥ pāyayiṣyadbhyām pāyayiṣyadbhyaḥ
Genitivepāyayiṣyataḥ pāyayiṣyatoḥ pāyayiṣyatām
Locativepāyayiṣyati pāyayiṣyatoḥ pāyayiṣyatsu

Compound pāyayiṣyat -

Adverb -pāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria