Declension table of ?pāyayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepāyayiṣyamāṇā pāyayiṣyamāṇe pāyayiṣyamāṇāḥ
Vocativepāyayiṣyamāṇe pāyayiṣyamāṇe pāyayiṣyamāṇāḥ
Accusativepāyayiṣyamāṇām pāyayiṣyamāṇe pāyayiṣyamāṇāḥ
Instrumentalpāyayiṣyamāṇayā pāyayiṣyamāṇābhyām pāyayiṣyamāṇābhiḥ
Dativepāyayiṣyamāṇāyai pāyayiṣyamāṇābhyām pāyayiṣyamāṇābhyaḥ
Ablativepāyayiṣyamāṇāyāḥ pāyayiṣyamāṇābhyām pāyayiṣyamāṇābhyaḥ
Genitivepāyayiṣyamāṇāyāḥ pāyayiṣyamāṇayoḥ pāyayiṣyamāṇānām
Locativepāyayiṣyamāṇāyām pāyayiṣyamāṇayoḥ pāyayiṣyamāṇāsu

Adverb -pāyayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria