Declension table of ?pepīpyamāna

Deva

NeuterSingularDualPlural
Nominativepepīpyamānam pepīpyamāne pepīpyamānāni
Vocativepepīpyamāna pepīpyamāne pepīpyamānāni
Accusativepepīpyamānam pepīpyamāne pepīpyamānāni
Instrumentalpepīpyamānena pepīpyamānābhyām pepīpyamānaiḥ
Dativepepīpyamānāya pepīpyamānābhyām pepīpyamānebhyaḥ
Ablativepepīpyamānāt pepīpyamānābhyām pepīpyamānebhyaḥ
Genitivepepīpyamānasya pepīpyamānayoḥ pepīpyamānānām
Locativepepīpyamāne pepīpyamānayoḥ pepīpyamāneṣu

Compound pepīpyamāna -

Adverb -pepīpyamānam -pepīpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria