Declension table of ?pāyayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepāyayiṣyantī pāyayiṣyantyau pāyayiṣyantyaḥ
Vocativepāyayiṣyanti pāyayiṣyantyau pāyayiṣyantyaḥ
Accusativepāyayiṣyantīm pāyayiṣyantyau pāyayiṣyantīḥ
Instrumentalpāyayiṣyantyā pāyayiṣyantībhyām pāyayiṣyantībhiḥ
Dativepāyayiṣyantyai pāyayiṣyantībhyām pāyayiṣyantībhyaḥ
Ablativepāyayiṣyantyāḥ pāyayiṣyantībhyām pāyayiṣyantībhyaḥ
Genitivepāyayiṣyantyāḥ pāyayiṣyantyoḥ pāyayiṣyantīnām
Locativepāyayiṣyantyām pāyayiṣyantyoḥ pāyayiṣyantīṣu

Compound pāyayiṣyanti - pāyayiṣyantī -

Adverb -pāyayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria