Declension table of ?pāyayitavyā

Deva

FeminineSingularDualPlural
Nominativepāyayitavyā pāyayitavye pāyayitavyāḥ
Vocativepāyayitavye pāyayitavye pāyayitavyāḥ
Accusativepāyayitavyām pāyayitavye pāyayitavyāḥ
Instrumentalpāyayitavyayā pāyayitavyābhyām pāyayitavyābhiḥ
Dativepāyayitavyāyai pāyayitavyābhyām pāyayitavyābhyaḥ
Ablativepāyayitavyāyāḥ pāyayitavyābhyām pāyayitavyābhyaḥ
Genitivepāyayitavyāyāḥ pāyayitavyayoḥ pāyayitavyānām
Locativepāyayitavyāyām pāyayitavyayoḥ pāyayitavyāsu

Adverb -pāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria