तिङन्तावली पा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिबति पिबतः पिबन्ति
मध्यमपिबसि पिबथः पिबथ
उत्तमपिबामि पिबावः पिबामः


कर्मणिएकद्विबहु
प्रथमपीयते पीयेते पीयन्ते
मध्यमपीयसे पीयेथे पीयध्वे
उत्तमपीये पीयावहे पीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिबत् अपिबताम् अपिबन्
मध्यमअपिबः अपिबतम् अपिबत
उत्तमअपिबम् अपिबाव अपिबाम


कर्मणिएकद्विबहु
प्रथमअपीयत अपीयेताम् अपीयन्त
मध्यमअपीयथाः अपीयेथाम् अपीयध्वम्
उत्तमअपीये अपीयावहि अपीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिबेत् पिबेताम् पिबेयुः
मध्यमपिबेः पिबेतम् पिबेत
उत्तमपिबेयम् पिबेव पिबेम


कर्मणिएकद्विबहु
प्रथमपीयेत पीयेयाताम् पीयेरन्
मध्यमपीयेथाः पीयेयाथाम् पीयेध्वम्
उत्तमपीयेय पीयेवहि पीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिबतु पिबताम् पिबन्तु
मध्यमपिब पिबतम् पिबत
उत्तमपिबानि पिबाव पिबाम


कर्मणिएकद्विबहु
प्रथमपीयताम् पीयेताम् पीयन्ताम्
मध्यमपीयस्व पीयेथाम् पीयध्वम्
उत्तमपीयै पीयावहै पीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपास्यति पास्यतः पास्यन्ति
मध्यमपास्यसि पास्यथः पास्यथ
उत्तमपास्यामि पास्यावः पास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाता पातारौ पातारः
मध्यमपातासि पातास्थः पातास्थ
उत्तमपातास्मि पातास्वः पातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपौ पपतुः पपुः
मध्यमपपिथ पपाथ पपथुः पप
उत्तमपपौ पपिव पपिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपात् अपाताम् अपुः
मध्यमअपाः अपातम् अपात
उत्तमअपाम् अपाव अपाम


कर्मणिएकद्विबहु
प्रथमअपायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपेयात् पेयास्ताम् पेयासुः
मध्यमपेयाः पेयास्तम् पेयास्त
उत्तमपेयासम् पेयास्व पेयास्म

कृदन्त

क्त
पीत m. n. पीता f.

क्तवतु
पीतवत् m. n. पीतवती f.

शतृ
पिबत् m. n. पिबन्ती f.

शानच् कर्मणि
पीयमान m. n. पीयमाना f.

लुडादेश पर
पास्यत् m. n. पास्यन्ती f.

तव्य
पातव्य m. n. पातव्या f.

यत्
पेय m. n. पेया f.

अनीयर्
पानीय m. n. पानीया f.

लिडादेश पर
पपिवस् m. n. पपुषी f.

अव्यय

तुमुन्
पातुम्

क्त्वा
पीत्वा

क्त्वा
पायम्

ल्यप्
॰पीय

ल्यप्
॰पायम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपाययति पाययतः पाययन्ति
मध्यमपाययसि पाययथः पाययथ
उत्तमपाययामि पाययावः पाययामः


आत्मनेपदेएकद्विबहु
प्रथमपाययते पाययेते पाययन्ते
मध्यमपाययसे पाययेथे पाययध्वे
उत्तमपायये पाययावहे पाययामहे


कर्मणिएकद्विबहु
प्रथमपाय्यते पाय्येते पाय्यन्ते
मध्यमपाय्यसे पाय्येथे पाय्यध्वे
उत्तमपाय्ये पाय्यावहे पाय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपाययत् अपाययताम् अपाययन्
मध्यमअपाययः अपाययतम् अपाययत
उत्तमअपाययम् अपाययाव अपाययाम


आत्मनेपदेएकद्विबहु
प्रथमअपाययत अपाययेताम् अपाययन्त
मध्यमअपाययथाः अपाययेथाम् अपाययध्वम्
उत्तमअपायये अपाययावहि अपाययामहि


कर्मणिएकद्विबहु
प्रथमअपाय्यत अपाय्येताम् अपाय्यन्त
मध्यमअपाय्यथाः अपाय्येथाम् अपाय्यध्वम्
उत्तमअपाय्ये अपाय्यावहि अपाय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपाययेत् पाययेताम् पाययेयुः
मध्यमपाययेः पाययेतम् पाययेत
उत्तमपाययेयम् पाययेव पाययेम


आत्मनेपदेएकद्विबहु
प्रथमपाययेत पाययेयाताम् पाययेरन्
मध्यमपाययेथाः पाययेयाथाम् पाययेध्वम्
उत्तमपाययेय पाययेवहि पाययेमहि


कर्मणिएकद्विबहु
प्रथमपाय्येत पाय्येयाताम् पाय्येरन्
मध्यमपाय्येथाः पाय्येयाथाम् पाय्येध्वम्
उत्तमपाय्येय पाय्येवहि पाय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपाययतु पाययताम् पाययन्तु
मध्यमपायय पाययतम् पाययत
उत्तमपाययानि पाययाव पाययाम


आत्मनेपदेएकद्विबहु
प्रथमपाययताम् पाययेताम् पाययन्ताम्
मध्यमपाययस्व पाययेथाम् पाययध्वम्
उत्तमपाययै पाययावहै पाययामहै


कर्मणिएकद्विबहु
प्रथमपाय्यताम् पाय्येताम् पाय्यन्ताम्
मध्यमपाय्यस्व पाय्येथाम् पाय्यध्वम्
उत्तमपाय्यै पाय्यावहै पाय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपाययिष्यति पाययिष्यतः पाययिष्यन्ति
मध्यमपाययिष्यसि पाययिष्यथः पाययिष्यथ
उत्तमपाययिष्यामि पाययिष्यावः पाययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपाययिष्यते पाययिष्येते पाययिष्यन्ते
मध्यमपाययिष्यसे पाययिष्येथे पाययिष्यध्वे
उत्तमपाययिष्ये पाययिष्यावहे पाययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपाययिता पाययितारौ पाययितारः
मध्यमपाययितासि पाययितास्थः पाययितास्थ
उत्तमपाययितास्मि पाययितास्वः पाययितास्मः

कृदन्त

क्त
पायित m. n. पायिता f.

क्तवतु
पायितवत् m. n. पायितवती f.

शतृ
पाययत् m. n. पाययन्ती f.

शानच्
पाययमान m. n. पाययमाना f.

शानच् कर्मणि
पाय्यमान m. n. पाय्यमाना f.

लुडादेश पर
पाययिष्यत् m. n. पाययिष्यन्ती f.

लुडादेश आत्म
पाययिष्यमाण m. n. पाययिष्यमाणा f.

यत्
पाय्य m. n. पाय्या f.

अनीयर्
पायनीय m. n. पायनीया f.

तव्य
पाययितव्य m. n. पाययितव्या f.

अव्यय

तुमुन्
पाययितुम्

क्त्वा
पाययित्वा

ल्यप्
॰पाय्य

लिट्
पाययाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमपेपीप्यते पेपीप्येते पेपीप्यन्ते
मध्यमपेपीप्यसे पेपीप्येथे पेपीप्यध्वे
उत्तमपेपीप्ये पेपीप्यावहे पेपीप्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअपेपीप्यत अपेपीप्येताम् अपेपीप्यन्त
मध्यमअपेपीप्यथाः अपेपीप्येथाम् अपेपीप्यध्वम्
उत्तमअपेपीप्ये अपेपीप्यावहि अपेपीप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमपेपीप्येत पेपीप्येयाताम् पेपीप्येरन्
मध्यमपेपीप्येथाः पेपीप्येयाथाम् पेपीप्येध्वम्
उत्तमपेपीप्येय पेपीप्येवहि पेपीप्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमपेपीप्यताम् पेपीप्येताम् पेपीप्यन्ताम्
मध्यमपेपीप्यस्व पेपीप्येथाम् पेपीप्यध्वम्
उत्तमपेपीप्यै पेपीप्यावहै पेपीप्यामहै

कृदन्त

शानच्
पेपीप्यमान m. n. पेपीप्यमाना f.

अव्यय

लिट्
पेपीप्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपिपासति पिपासतः पिपासन्ति
मध्यमपिपाससि पिपासथः पिपासथ
उत्तमपिपासामि पिपासावः पिपासामः


कर्मणिएकद्विबहु
प्रथमपिपास्यते पिपास्येते पिपास्यन्ते
मध्यमपिपास्यसे पिपास्येथे पिपास्यध्वे
उत्तमपिपास्ये पिपास्यावहे पिपास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपासत् अपिपासताम् अपिपासन्
मध्यमअपिपासः अपिपासतम् अपिपासत
उत्तमअपिपासम् अपिपासाव अपिपासाम


कर्मणिएकद्विबहु
प्रथमअपिपास्यत अपिपास्येताम् अपिपास्यन्त
मध्यमअपिपास्यथाः अपिपास्येथाम् अपिपास्यध्वम्
उत्तमअपिपास्ये अपिपास्यावहि अपिपास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिपासेत् पिपासेताम् पिपासेयुः
मध्यमपिपासेः पिपासेतम् पिपासेत
उत्तमपिपासेयम् पिपासेव पिपासेम


कर्मणिएकद्विबहु
प्रथमपिपास्येत पिपास्येयाताम् पिपास्येरन्
मध्यमपिपास्येथाः पिपास्येयाथाम् पिपास्येध्वम्
उत्तमपिपास्येय पिपास्येवहि पिपास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिपासतु पिपासताम् पिपासन्तु
मध्यमपिपास पिपासतम् पिपासत
उत्तमपिपासानि पिपासाव पिपासाम


कर्मणिएकद्विबहु
प्रथमपिपास्यताम् पिपास्येताम् पिपास्यन्ताम्
मध्यमपिपास्यस्व पिपास्येथाम् पिपास्यध्वम्
उत्तमपिपास्यै पिपास्यावहै पिपास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिपास्यति पिपास्यतः पिपास्यन्ति
मध्यमपिपास्यसि पिपास्यथः पिपास्यथ
उत्तमपिपास्यामि पिपास्यावः पिपास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिपासिता पिपासितारौ पिपासितारः
मध्यमपिपासितासि पिपासितास्थः पिपासितास्थ
उत्तमपिपासितास्मि पिपासितास्वः पिपासितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिपास पिपिपासतुः पिपिपासुः
मध्यमपिपिपासिथ पिपिपासथुः पिपिपास
उत्तमपिपिपास पिपिपासिव पिपिपासिम

कृदन्त

क्त
पिपासित m. n. पिपासिता f.

क्तवतु
पिपासितवत् m. n. पिपासितवती f.

शतृ
पिपासत् m. n. पिपासन्ती f.

शानच् कर्मणि
पिपास्यमान m. n. पिपास्यमाना f.

लुडादेश पर
पिपास्यत् m. n. पिपास्यन्ती f.

अनीयर्
पिपासनीय m. n. पिपासनीया f.

यत्
पिपास्य m. n. पिपास्या f.

तव्य
पिपासितव्य m. n. पिपासितव्या f.

लिडादेश पर
पिपिपास्वस् m. n. पिपिपासुषी f.

अव्यय

तुमुन्
पिपासितुम्

क्त्वा
पिपासित्वा

ल्यप्
॰पिपास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria