Declension table of ?pāyayiṣyat

Deva

NeuterSingularDualPlural
Nominativepāyayiṣyat pāyayiṣyantī pāyayiṣyatī pāyayiṣyanti
Vocativepāyayiṣyat pāyayiṣyantī pāyayiṣyatī pāyayiṣyanti
Accusativepāyayiṣyat pāyayiṣyantī pāyayiṣyatī pāyayiṣyanti
Instrumentalpāyayiṣyatā pāyayiṣyadbhyām pāyayiṣyadbhiḥ
Dativepāyayiṣyate pāyayiṣyadbhyām pāyayiṣyadbhyaḥ
Ablativepāyayiṣyataḥ pāyayiṣyadbhyām pāyayiṣyadbhyaḥ
Genitivepāyayiṣyataḥ pāyayiṣyatoḥ pāyayiṣyatām
Locativepāyayiṣyati pāyayiṣyatoḥ pāyayiṣyatsu

Adverb -pāyayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria