Declension table of ?pāyitavat

Deva

NeuterSingularDualPlural
Nominativepāyitavat pāyitavantī pāyitavatī pāyitavanti
Vocativepāyitavat pāyitavantī pāyitavatī pāyitavanti
Accusativepāyitavat pāyitavantī pāyitavatī pāyitavanti
Instrumentalpāyitavatā pāyitavadbhyām pāyitavadbhiḥ
Dativepāyitavate pāyitavadbhyām pāyitavadbhyaḥ
Ablativepāyitavataḥ pāyitavadbhyām pāyitavadbhyaḥ
Genitivepāyitavataḥ pāyitavatoḥ pāyitavatām
Locativepāyitavati pāyitavatoḥ pāyitavatsu

Adverb -pāyitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria