Conjugation tables of pṛṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparṣāmi parṣāvaḥ parṣāmaḥ
Secondparṣasi parṣathaḥ parṣatha
Thirdparṣati parṣataḥ parṣanti


PassiveSingularDualPlural
Firstpṛṣye pṛṣyāvahe pṛṣyāmahe
Secondpṛṣyase pṛṣyethe pṛṣyadhve
Thirdpṛṣyate pṛṣyete pṛṣyante


Imperfect

ActiveSingularDualPlural
Firstaparṣam aparṣāva aparṣāma
Secondaparṣaḥ aparṣatam aparṣata
Thirdaparṣat aparṣatām aparṣan


PassiveSingularDualPlural
Firstapṛṣye apṛṣyāvahi apṛṣyāmahi
Secondapṛṣyathāḥ apṛṣyethām apṛṣyadhvam
Thirdapṛṣyata apṛṣyetām apṛṣyanta


Optative

ActiveSingularDualPlural
Firstparṣeyam parṣeva parṣema
Secondparṣeḥ parṣetam parṣeta
Thirdparṣet parṣetām parṣeyuḥ


PassiveSingularDualPlural
Firstpṛṣyeya pṛṣyevahi pṛṣyemahi
Secondpṛṣyethāḥ pṛṣyeyāthām pṛṣyedhvam
Thirdpṛṣyeta pṛṣyeyātām pṛṣyeran


Imperative

ActiveSingularDualPlural
Firstparṣāṇi parṣāva parṣāma
Secondparṣa parṣatam parṣata
Thirdparṣatu parṣatām parṣantu


PassiveSingularDualPlural
Firstpṛṣyai pṛṣyāvahai pṛṣyāmahai
Secondpṛṣyasva pṛṣyethām pṛṣyadhvam
Thirdpṛṣyatām pṛṣyetām pṛṣyantām


Future

ActiveSingularDualPlural
Firstparṣiṣyāmi parṣiṣyāvaḥ parṣiṣyāmaḥ
Secondparṣiṣyasi parṣiṣyathaḥ parṣiṣyatha
Thirdparṣiṣyati parṣiṣyataḥ parṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstparṣitāsmi parṣitāsvaḥ parṣitāsmaḥ
Secondparṣitāsi parṣitāsthaḥ parṣitāstha
Thirdparṣitā parṣitārau parṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparṣa papṛṣiva papṛṣima
Secondpaparṣitha papṛṣathuḥ papṛṣa
Thirdpaparṣa papṛṣatuḥ papṛṣuḥ


Benedictive

ActiveSingularDualPlural
Firstpṛṣyāsam pṛṣyāsva pṛṣyāsma
Secondpṛṣyāḥ pṛṣyāstam pṛṣyāsta
Thirdpṛṣyāt pṛṣyāstām pṛṣyāsuḥ

Participles

Past Passive Participle
pṛṣṭa m. n. pṛṣṭā f.

Past Active Participle
pṛṣṭavat m. n. pṛṣṭavatī f.

Present Active Participle
parṣat m. n. parṣatī f.

Present Passive Participle
pṛṣyamāṇa m. n. pṛṣyamāṇā f.

Future Active Participle
parṣiṣyat m. n. parṣiṣyantī f.

Future Passive Participle
parṣitavya m. n. parṣitavyā f.

Future Passive Participle
pṛṣya m. n. pṛṣyā f.

Future Passive Participle
parṣaṇīya m. n. parṣaṇīyā f.

Perfect Active Participle
papṛṣvas m. n. papṛṣuṣī f.

Indeclinable forms

Infinitive
parṣitum

Absolutive
pṛṣṭvā

Absolutive
parṣitvā

Absolutive
-pṛṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria