तिङन्तावली पृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपर्षति पर्षतः पर्षन्ति
मध्यमपर्षसि पर्षथः पर्षथ
उत्तमपर्षामि पर्षावः पर्षामः


कर्मणिएकद्विबहु
प्रथमपृष्यते पृष्येते पृष्यन्ते
मध्यमपृष्यसे पृष्येथे पृष्यध्वे
उत्तमपृष्ये पृष्यावहे पृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपर्षत् अपर्षताम् अपर्षन्
मध्यमअपर्षः अपर्षतम् अपर्षत
उत्तमअपर्षम् अपर्षाव अपर्षाम


कर्मणिएकद्विबहु
प्रथमअपृष्यत अपृष्येताम् अपृष्यन्त
मध्यमअपृष्यथाः अपृष्येथाम् अपृष्यध्वम्
उत्तमअपृष्ये अपृष्यावहि अपृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपर्षेत् पर्षेताम् पर्षेयुः
मध्यमपर्षेः पर्षेतम् पर्षेत
उत्तमपर्षेयम् पर्षेव पर्षेम


कर्मणिएकद्विबहु
प्रथमपृष्येत पृष्येयाताम् पृष्येरन्
मध्यमपृष्येथाः पृष्येयाथाम् पृष्येध्वम्
उत्तमपृष्येय पृष्येवहि पृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपर्षतु पर्षताम् पर्षन्तु
मध्यमपर्ष पर्षतम् पर्षत
उत्तमपर्षाणि पर्षाव पर्षाम


कर्मणिएकद्विबहु
प्रथमपृष्यताम् पृष्येताम् पृष्यन्ताम्
मध्यमपृष्यस्व पृष्येथाम् पृष्यध्वम्
उत्तमपृष्यै पृष्यावहै पृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपर्षिष्यति पर्षिष्यतः पर्षिष्यन्ति
मध्यमपर्षिष्यसि पर्षिष्यथः पर्षिष्यथ
उत्तमपर्षिष्यामि पर्षिष्यावः पर्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्षिता पर्षितारौ पर्षितारः
मध्यमपर्षितासि पर्षितास्थः पर्षितास्थ
उत्तमपर्षितास्मि पर्षितास्वः पर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपर्ष पपृषतुः पपृषुः
मध्यमपपर्षिथ पपृषथुः पपृष
उत्तमपपर्ष पपृषिव पपृषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपृष्यात् पृष्यास्ताम् पृष्यासुः
मध्यमपृष्याः पृष्यास्तम् पृष्यास्त
उत्तमपृष्यासम् पृष्यास्व पृष्यास्म

कृदन्त

क्त
पृष्ट m. n. पृष्टा f.

क्तवतु
पृष्टवत् m. n. पृष्टवती f.

शतृ
पर्षत् m. n. पर्षती f.

शानच् कर्मणि
पृष्यमाण m. n. पृष्यमाणा f.

लुडादेश पर
पर्षिष्यत् m. n. पर्षिष्यन्ती f.

तव्य
पर्षितव्य m. n. पर्षितव्या f.

यत्
पृष्य m. n. पृष्या f.

अनीयर्
पर्षणीय m. n. पर्षणीया f.

लिडादेश पर
पपृष्वस् m. n. पपृषुषी f.

अव्यय

तुमुन्
पर्षितुम्

क्त्वा
पृष्ट्वा

क्त्वा
पर्षित्वा

ल्यप्
॰पृष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria