Declension table of ?pṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativepṛṣṭavat pṛṣṭavantī pṛṣṭavatī pṛṣṭavanti
Vocativepṛṣṭavat pṛṣṭavantī pṛṣṭavatī pṛṣṭavanti
Accusativepṛṣṭavat pṛṣṭavantī pṛṣṭavatī pṛṣṭavanti
Instrumentalpṛṣṭavatā pṛṣṭavadbhyām pṛṣṭavadbhiḥ
Dativepṛṣṭavate pṛṣṭavadbhyām pṛṣṭavadbhyaḥ
Ablativepṛṣṭavataḥ pṛṣṭavadbhyām pṛṣṭavadbhyaḥ
Genitivepṛṣṭavataḥ pṛṣṭavatoḥ pṛṣṭavatām
Locativepṛṣṭavati pṛṣṭavatoḥ pṛṣṭavatsu

Adverb -pṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria