Declension table of ?parṣatī

Deva

FeminineSingularDualPlural
Nominativeparṣatī parṣatyau parṣatyaḥ
Vocativeparṣati parṣatyau parṣatyaḥ
Accusativeparṣatīm parṣatyau parṣatīḥ
Instrumentalparṣatyā parṣatībhyām parṣatībhiḥ
Dativeparṣatyai parṣatībhyām parṣatībhyaḥ
Ablativeparṣatyāḥ parṣatībhyām parṣatībhyaḥ
Genitiveparṣatyāḥ parṣatyoḥ parṣatīnām
Locativeparṣatyām parṣatyoḥ parṣatīṣu

Compound parṣati - parṣatī -

Adverb -parṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria