Declension table of ?pṛṣṭavat

Deva

MasculineSingularDualPlural
Nominativepṛṣṭavān pṛṣṭavantau pṛṣṭavantaḥ
Vocativepṛṣṭavan pṛṣṭavantau pṛṣṭavantaḥ
Accusativepṛṣṭavantam pṛṣṭavantau pṛṣṭavataḥ
Instrumentalpṛṣṭavatā pṛṣṭavadbhyām pṛṣṭavadbhiḥ
Dativepṛṣṭavate pṛṣṭavadbhyām pṛṣṭavadbhyaḥ
Ablativepṛṣṭavataḥ pṛṣṭavadbhyām pṛṣṭavadbhyaḥ
Genitivepṛṣṭavataḥ pṛṣṭavatoḥ pṛṣṭavatām
Locativepṛṣṭavati pṛṣṭavatoḥ pṛṣṭavatsu

Compound pṛṣṭavat -

Adverb -pṛṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria