Declension table of ?pṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepṛṣyamāṇā pṛṣyamāṇe pṛṣyamāṇāḥ
Vocativepṛṣyamāṇe pṛṣyamāṇe pṛṣyamāṇāḥ
Accusativepṛṣyamāṇām pṛṣyamāṇe pṛṣyamāṇāḥ
Instrumentalpṛṣyamāṇayā pṛṣyamāṇābhyām pṛṣyamāṇābhiḥ
Dativepṛṣyamāṇāyai pṛṣyamāṇābhyām pṛṣyamāṇābhyaḥ
Ablativepṛṣyamāṇāyāḥ pṛṣyamāṇābhyām pṛṣyamāṇābhyaḥ
Genitivepṛṣyamāṇāyāḥ pṛṣyamāṇayoḥ pṛṣyamāṇānām
Locativepṛṣyamāṇāyām pṛṣyamāṇayoḥ pṛṣyamāṇāsu

Adverb -pṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria