Declension table of ?parṣitavya

Deva

MasculineSingularDualPlural
Nominativeparṣitavyaḥ parṣitavyau parṣitavyāḥ
Vocativeparṣitavya parṣitavyau parṣitavyāḥ
Accusativeparṣitavyam parṣitavyau parṣitavyān
Instrumentalparṣitavyena parṣitavyābhyām parṣitavyaiḥ parṣitavyebhiḥ
Dativeparṣitavyāya parṣitavyābhyām parṣitavyebhyaḥ
Ablativeparṣitavyāt parṣitavyābhyām parṣitavyebhyaḥ
Genitiveparṣitavyasya parṣitavyayoḥ parṣitavyānām
Locativeparṣitavye parṣitavyayoḥ parṣitavyeṣu

Compound parṣitavya -

Adverb -parṣitavyam -parṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria