Declension table of ?pṛṣṭavatī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭavatī pṛṣṭavatyau pṛṣṭavatyaḥ
Vocativepṛṣṭavati pṛṣṭavatyau pṛṣṭavatyaḥ
Accusativepṛṣṭavatīm pṛṣṭavatyau pṛṣṭavatīḥ
Instrumentalpṛṣṭavatyā pṛṣṭavatībhyām pṛṣṭavatībhiḥ
Dativepṛṣṭavatyai pṛṣṭavatībhyām pṛṣṭavatībhyaḥ
Ablativepṛṣṭavatyāḥ pṛṣṭavatībhyām pṛṣṭavatībhyaḥ
Genitivepṛṣṭavatyāḥ pṛṣṭavatyoḥ pṛṣṭavatīnām
Locativepṛṣṭavatyām pṛṣṭavatyoḥ pṛṣṭavatīṣu

Compound pṛṣṭavati - pṛṣṭavatī -

Adverb -pṛṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria