Declension table of ?papṛṣvas

Deva

MasculineSingularDualPlural
Nominativepapṛṣvān papṛṣvāṃsau papṛṣvāṃsaḥ
Vocativepapṛṣvan papṛṣvāṃsau papṛṣvāṃsaḥ
Accusativepapṛṣvāṃsam papṛṣvāṃsau papṛṣuṣaḥ
Instrumentalpapṛṣuṣā papṛṣvadbhyām papṛṣvadbhiḥ
Dativepapṛṣuṣe papṛṣvadbhyām papṛṣvadbhyaḥ
Ablativepapṛṣuṣaḥ papṛṣvadbhyām papṛṣvadbhyaḥ
Genitivepapṛṣuṣaḥ papṛṣuṣoḥ papṛṣuṣām
Locativepapṛṣuṣi papṛṣuṣoḥ papṛṣvatsu

Compound papṛṣvat -

Adverb -papṛṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria