Declension table of ?parṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeparṣaṇīyaḥ parṣaṇīyau parṣaṇīyāḥ
Vocativeparṣaṇīya parṣaṇīyau parṣaṇīyāḥ
Accusativeparṣaṇīyam parṣaṇīyau parṣaṇīyān
Instrumentalparṣaṇīyena parṣaṇīyābhyām parṣaṇīyaiḥ parṣaṇīyebhiḥ
Dativeparṣaṇīyāya parṣaṇīyābhyām parṣaṇīyebhyaḥ
Ablativeparṣaṇīyāt parṣaṇīyābhyām parṣaṇīyebhyaḥ
Genitiveparṣaṇīyasya parṣaṇīyayoḥ parṣaṇīyānām
Locativeparṣaṇīye parṣaṇīyayoḥ parṣaṇīyeṣu

Compound parṣaṇīya -

Adverb -parṣaṇīyam -parṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria