Conjugation tables of lū_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlunāmi lunīvaḥ lunīmaḥ
Secondlunāsi lunīthaḥ lunītha
Thirdlunāti lunītaḥ lunanti


MiddleSingularDualPlural
Firstlune lunīvahe lunīmahe
Secondlunīṣe lunāthe lunīdhve
Thirdlunīte lunāte lunate


PassiveSingularDualPlural
Firstlūye lūyāvahe lūyāmahe
Secondlūyase lūyethe lūyadhve
Thirdlūyate lūyete lūyante


Imperfect

ActiveSingularDualPlural
Firstalunām alunīva alunīma
Secondalunāḥ alunītam alunīta
Thirdalunāt alunītām alunan


MiddleSingularDualPlural
Firstaluni alunīvahi alunīmahi
Secondalunīthāḥ alunāthām alunīdhvam
Thirdalunīta alunātām alunata


PassiveSingularDualPlural
Firstalūye alūyāvahi alūyāmahi
Secondalūyathāḥ alūyethām alūyadhvam
Thirdalūyata alūyetām alūyanta


Optative

ActiveSingularDualPlural
Firstlunīyām lunīyāva lunīyāma
Secondlunīyāḥ lunīyātam lunīyāta
Thirdlunīyāt lunīyātām lunīyuḥ


MiddleSingularDualPlural
Firstlunīya lunīvahi lunīmahi
Secondlunīthāḥ lunīyāthām lunīdhvam
Thirdlunīta lunīyātām lunīran


PassiveSingularDualPlural
Firstlūyeya lūyevahi lūyemahi
Secondlūyethāḥ lūyeyāthām lūyedhvam
Thirdlūyeta lūyeyātām lūyeran


Imperative

ActiveSingularDualPlural
Firstlunāni lunāva lunāma
Secondlunīhi lunītam lunīta
Thirdlunātu lunītām lunantu


MiddleSingularDualPlural
Firstlunai lunāvahai lunāmahai
Secondlunīṣva lunāthām lunīdhvam
Thirdlunītām lunātām lunatām


PassiveSingularDualPlural
Firstlūyai lūyāvahai lūyāmahai
Secondlūyasva lūyethām lūyadhvam
Thirdlūyatām lūyetām lūyantām


Future

ActiveSingularDualPlural
Firstlaviṣyāmi laviṣyāvaḥ laviṣyāmaḥ
Secondlaviṣyasi laviṣyathaḥ laviṣyatha
Thirdlaviṣyati laviṣyataḥ laviṣyanti


MiddleSingularDualPlural
Firstlaviṣye laviṣyāvahe laviṣyāmahe
Secondlaviṣyase laviṣyethe laviṣyadhve
Thirdlaviṣyate laviṣyete laviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlavitāsmi lavitāsvaḥ lavitāsmaḥ
Secondlavitāsi lavitāsthaḥ lavitāstha
Thirdlavitā lavitārau lavitāraḥ


Perfect

ActiveSingularDualPlural
Firstlulāva lulava luluva lulaviva luluma lulavima
Secondlulotha lulavitha luluvathuḥ luluva
Thirdlulāva luluvatuḥ luluvuḥ


MiddleSingularDualPlural
Firstluluve luluvivahe luluvahe luluvimahe lulumahe
Secondluluṣe luluviṣe luluvāthe luluvidhve luludhve
Thirdluluve luluvāte luluvire


Aorist

ActiveSingularDualPlural
Firstalāviṣam alāviṣva alāviṣma
Secondalāvīḥ alāviṣṭam alāviṣṭa
Thirdalāvīt alāviṣṭām alāviṣuḥ


MiddleSingularDualPlural
Firstalaviṣi alaviṣvahi alaviṣmahi
Secondalaviṣṭhāḥ alaviṣāthām alavidhvam
Thirdalaviṣṭa alaviṣātām alaviṣata


Injunctive

ActiveSingularDualPlural
Firstlāviṣam lāviṣva lāviṣma
Secondlāvīḥ lāviṣṭam lāviṣṭa
Thirdlāvīt lāviṣṭām lāviṣuḥ


MiddleSingularDualPlural
Firstlaviṣi laviṣvahi laviṣmahi
Secondlaviṣṭhāḥ laviṣāthām lavidhvam
Thirdlaviṣṭa laviṣātām laviṣata


Benedictive

ActiveSingularDualPlural
Firstlūyāsam lūyāsva lūyāsma
Secondlūyāḥ lūyāstam lūyāsta
Thirdlūyāt lūyāstām lūyāsuḥ


MiddleSingularDualPlural
Firstlaviṣīya laviṣīvahi laviṣīmahi
Secondlaviṣīṣṭhāḥ laviṣīyāsthām laviṣīḍhvam
Thirdlaviṣīṣṭa laviṣīyāstām laviṣīran

Participles

Past Passive Participle
lūna m. n. lūnā f.

Past Active Participle
lūnavat m. n. lūnavatī f.

Present Active Participle
lunat m. n. lunatī f.

Present Middle Participle
lunāna m. n. lunānā f.

Present Passive Participle
lūyamāna m. n. lūyamānā f.

Future Active Participle
laviṣyat m. n. laviṣyantī f.

Future Middle Participle
laviṣyamāṇa m. n. laviṣyamāṇā f.

Future Passive Participle
lavitavya m. n. lavitavyā f.

Future Passive Participle
lavya m. n. lavyā f.

Future Passive Participle
lavanīya m. n. lavanīyā f.

Perfect Active Participle
lulūvas m. n. lulūṣī f.

Perfect Middle Participle
lulvāna m. n. lulvānā f.

Indeclinable forms

Infinitive
lavitum

Absolutive
lūtvā

Absolutive
-lūya

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstlolūye lolūyāvahe lolūyāmahe
Secondlolūyase lolūyethe lolūyadhve
Thirdlolūyate lolūyete lolūyante


Imperfect

MiddleSingularDualPlural
Firstalolūye alolūyāvahi alolūyāmahi
Secondalolūyathāḥ alolūyethām alolūyadhvam
Thirdalolūyata alolūyetām alolūyanta


Optative

MiddleSingularDualPlural
Firstlolūyeya lolūyevahi lolūyemahi
Secondlolūyethāḥ lolūyeyāthām lolūyedhvam
Thirdlolūyeta lolūyeyātām lolūyeran


Imperative

MiddleSingularDualPlural
Firstlolūyai lolūyāvahai lolūyāmahai
Secondlolūyasva lolūyethām lolūyadhvam
Thirdlolūyatām lolūyetām lolūyantām

Participles

Present Middle Participle
lolūyamāna m. n. lolūyamānā f.

Indeclinable forms

Periphrastic Perfect
lolūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria