Declension table of ?lūnavatī

Deva

FeminineSingularDualPlural
Nominativelūnavatī lūnavatyau lūnavatyaḥ
Vocativelūnavati lūnavatyau lūnavatyaḥ
Accusativelūnavatīm lūnavatyau lūnavatīḥ
Instrumentallūnavatyā lūnavatībhyām lūnavatībhiḥ
Dativelūnavatyai lūnavatībhyām lūnavatībhyaḥ
Ablativelūnavatyāḥ lūnavatībhyām lūnavatībhyaḥ
Genitivelūnavatyāḥ lūnavatyoḥ lūnavatīnām
Locativelūnavatyām lūnavatyoḥ lūnavatīṣu

Compound lūnavati - lūnavatī -

Adverb -lūnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria