Declension table of lavya

Deva

MasculineSingularDualPlural
Nominativelavyaḥ lavyau lavyāḥ
Vocativelavya lavyau lavyāḥ
Accusativelavyam lavyau lavyān
Instrumentallavyena lavyābhyām lavyaiḥ lavyebhiḥ
Dativelavyāya lavyābhyām lavyebhyaḥ
Ablativelavyāt lavyābhyām lavyebhyaḥ
Genitivelavyasya lavyayoḥ lavyānām
Locativelavye lavyayoḥ lavyeṣu

Compound lavya -

Adverb -lavyam -lavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria