Declension table of ?lūyamāna

Deva

NeuterSingularDualPlural
Nominativelūyamānam lūyamāne lūyamānāni
Vocativelūyamāna lūyamāne lūyamānāni
Accusativelūyamānam lūyamāne lūyamānāni
Instrumentallūyamānena lūyamānābhyām lūyamānaiḥ
Dativelūyamānāya lūyamānābhyām lūyamānebhyaḥ
Ablativelūyamānāt lūyamānābhyām lūyamānebhyaḥ
Genitivelūyamānasya lūyamānayoḥ lūyamānānām
Locativelūyamāne lūyamānayoḥ lūyamāneṣu

Compound lūyamāna -

Adverb -lūyamānam -lūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria