तिङन्तावली
लू१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुनाति
लुनीतः
लुनन्ति
मध्यम
लुनासि
लुनीथः
लुनीथ
उत्तम
लुनामि
लुनीवः
लुनीमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लुनीते
लुनाते
लुनते
मध्यम
लुनीषे
लुनाथे
लुनीध्वे
उत्तम
लुने
लुनीवहे
लुनीमहे
कर्मणि
एक
द्वि
बहु
प्रथम
लूयते
लूयेते
लूयन्ते
मध्यम
लूयसे
लूयेथे
लूयध्वे
उत्तम
लूये
लूयावहे
लूयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलुनात्
अलुनीताम्
अलुनन्
मध्यम
अलुनाः
अलुनीतम्
अलुनीत
उत्तम
अलुनाम्
अलुनीव
अलुनीम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलुनीत
अलुनाताम्
अलुनत
मध्यम
अलुनीथाः
अलुनाथाम्
अलुनीध्वम्
उत्तम
अलुनि
अलुनीवहि
अलुनीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलूयत
अलूयेताम्
अलूयन्त
मध्यम
अलूयथाः
अलूयेथाम्
अलूयध्वम्
उत्तम
अलूये
अलूयावहि
अलूयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुनीयात्
लुनीयाताम्
लुनीयुः
मध्यम
लुनीयाः
लुनीयातम्
लुनीयात
उत्तम
लुनीयाम्
लुनीयाव
लुनीयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लुनीत
लुनीयाताम्
लुनीरन्
मध्यम
लुनीथाः
लुनीयाथाम्
लुनीध्वम्
उत्तम
लुनीय
लुनीवहि
लुनीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लूयेत
लूयेयाताम्
लूयेरन्
मध्यम
लूयेथाः
लूयेयाथाम्
लूयेध्वम्
उत्तम
लूयेय
लूयेवहि
लूयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुनातु
लुनीताम्
लुनन्तु
मध्यम
लुनीहि
लुनीतम्
लुनीत
उत्तम
लुनानि
लुनाव
लुनाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लुनीताम्
लुनाताम्
लुनताम्
मध्यम
लुनीष्व
लुनाथाम्
लुनीध्वम्
उत्तम
लुनै
लुनावहै
लुनामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लूयताम्
लूयेताम्
लूयन्ताम्
मध्यम
लूयस्व
लूयेथाम्
लूयध्वम्
उत्तम
लूयै
लूयावहै
लूयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लविष्यति
लविष्यतः
लविष्यन्ति
मध्यम
लविष्यसि
लविष्यथः
लविष्यथ
उत्तम
लविष्यामि
लविष्यावः
लविष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लविष्यते
लविष्येते
लविष्यन्ते
मध्यम
लविष्यसे
लविष्येथे
लविष्यध्वे
उत्तम
लविष्ये
लविष्यावहे
लविष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लविता
लवितारौ
लवितारः
मध्यम
लवितासि
लवितास्थः
लवितास्थ
उत्तम
लवितास्मि
लवितास्वः
लवितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुलाव
लुलुवतुः
लुलुवुः
मध्यम
लुलोथ
लुलविथ
लुलुवथुः
लुलुव
उत्तम
लुलाव
लुलव
लुलुव
लुलविव
लुलुम
लुलविम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लुलुवे
लुलुवाते
लुलुविरे
मध्यम
लुलुषे
लुलुविषे
लुलुवाथे
लुलुविध्वे
लुलुध्वे
उत्तम
लुलुवे
लुलुविवहे
लुलुवहे
लुलुविमहे
लुलुमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलावीत्
अलाविष्टाम्
अलाविषुः
मध्यम
अलावीः
अलाविष्टम्
अलाविष्ट
उत्तम
अलाविषम्
अलाविष्व
अलाविष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलविष्ट
अलविषाताम्
अलविषत
मध्यम
अलविष्ठाः
अलविषाथाम्
अलविध्वम्
उत्तम
अलविषि
अलविष्वहि
अलविष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लावीत्
लाविष्टाम्
लाविषुः
मध्यम
लावीः
लाविष्टम्
लाविष्ट
उत्तम
लाविषम्
लाविष्व
लाविष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लविष्ट
लविषाताम्
लविषत
मध्यम
लविष्ठाः
लविषाथाम्
लविध्वम्
उत्तम
लविषि
लविष्वहि
लविष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लूयात्
लूयास्ताम्
लूयासुः
मध्यम
लूयाः
लूयास्तम्
लूयास्त
उत्तम
लूयासम्
लूयास्व
लूयास्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लविषीष्ट
लविषीयास्ताम्
लविषीरन्
मध्यम
लविषीष्ठाः
लविषीयास्थाम्
लविषीढ्वम्
उत्तम
लविषीय
लविषीवहि
लविषीमहि
कृदन्त
क्त
लून
m.
n.
लूना
f.
क्तवतु
लूनवत्
m.
n.
लूनवती
f.
शतृ
लुनत्
m.
n.
लुनती
f.
शानच्
लुनान
m.
n.
लुनाना
f.
शानच् कर्मणि
लूयमान
m.
n.
लूयमाना
f.
लुडादेश पर
लविष्यत्
m.
n.
लविष्यन्ती
f.
लुडादेश आत्म
लविष्यमाण
m.
n.
लविष्यमाणा
f.
तव्य
लवितव्य
m.
n.
लवितव्या
f.
यत्
लव्य
m.
n.
लव्या
f.
अनीयर्
लवनीय
m.
n.
लवनीया
f.
लिडादेश पर
लुलूवस्
m.
n.
लुलूषी
f.
लिडादेश आत्म
लुल्वान
m.
n.
लुल्वाना
f.
अव्यय
तुमुन्
लवितुम्
क्त्वा
लूत्वा
ल्यप्
॰लूय
यङ्
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोलूयते
लोलूयेते
लोलूयन्ते
मध्यम
लोलूयसे
लोलूयेथे
लोलूयध्वे
उत्तम
लोलूये
लोलूयावहे
लोलूयामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलोलूयत
अलोलूयेताम्
अलोलूयन्त
मध्यम
अलोलूयथाः
अलोलूयेथाम्
अलोलूयध्वम्
उत्तम
अलोलूये
अलोलूयावहि
अलोलूयामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोलूयेत
लोलूयेयाताम्
लोलूयेरन्
मध्यम
लोलूयेथाः
लोलूयेयाथाम्
लोलूयेध्वम्
उत्तम
लोलूयेय
लोलूयेवहि
लोलूयेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोलूयताम्
लोलूयेताम्
लोलूयन्ताम्
मध्यम
लोलूयस्व
लोलूयेथाम्
लोलूयध्वम्
उत्तम
लोलूयै
लोलूयावहै
लोलूयामहै
कृदन्त
शानच्
लोलूयमान
m.
n.
लोलूयमाना
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023