तिङन्तावली लू१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलुनाति लुनीतः लुनन्ति
मध्यमलुनासि लुनीथः लुनीथ
उत्तमलुनामि लुनीवः लुनीमः


आत्मनेपदेएकद्विबहु
प्रथमलुनीते लुनाते लुनते
मध्यमलुनीषे लुनाथे लुनीध्वे
उत्तमलुने लुनीवहे लुनीमहे


कर्मणिएकद्विबहु
प्रथमलूयते लूयेते लूयन्ते
मध्यमलूयसे लूयेथे लूयध्वे
उत्तमलूये लूयावहे लूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलुनात् अलुनीताम् अलुनन्
मध्यमअलुनाः अलुनीतम् अलुनीत
उत्तमअलुनाम् अलुनीव अलुनीम


आत्मनेपदेएकद्विबहु
प्रथमअलुनीत अलुनाताम् अलुनत
मध्यमअलुनीथाः अलुनाथाम् अलुनीध्वम्
उत्तमअलुनि अलुनीवहि अलुनीमहि


कर्मणिएकद्विबहु
प्रथमअलूयत अलूयेताम् अलूयन्त
मध्यमअलूयथाः अलूयेथाम् अलूयध्वम्
उत्तमअलूये अलूयावहि अलूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलुनीयात् लुनीयाताम् लुनीयुः
मध्यमलुनीयाः लुनीयातम् लुनीयात
उत्तमलुनीयाम् लुनीयाव लुनीयाम


आत्मनेपदेएकद्विबहु
प्रथमलुनीत लुनीयाताम् लुनीरन्
मध्यमलुनीथाः लुनीयाथाम् लुनीध्वम्
उत्तमलुनीय लुनीवहि लुनीमहि


कर्मणिएकद्विबहु
प्रथमलूयेत लूयेयाताम् लूयेरन्
मध्यमलूयेथाः लूयेयाथाम् लूयेध्वम्
उत्तमलूयेय लूयेवहि लूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलुनातु लुनीताम् लुनन्तु
मध्यमलुनीहि लुनीतम् लुनीत
उत्तमलुनानि लुनाव लुनाम


आत्मनेपदेएकद्विबहु
प्रथमलुनीताम् लुनाताम् लुनताम्
मध्यमलुनीष्व लुनाथाम् लुनीध्वम्
उत्तमलुनै लुनावहै लुनामहै


कर्मणिएकद्विबहु
प्रथमलूयताम् लूयेताम् लूयन्ताम्
मध्यमलूयस्व लूयेथाम् लूयध्वम्
उत्तमलूयै लूयावहै लूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलविष्यति लविष्यतः लविष्यन्ति
मध्यमलविष्यसि लविष्यथः लविष्यथ
उत्तमलविष्यामि लविष्यावः लविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलविष्यते लविष्येते लविष्यन्ते
मध्यमलविष्यसे लविष्येथे लविष्यध्वे
उत्तमलविष्ये लविष्यावहे लविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलविता लवितारौ लवितारः
मध्यमलवितासि लवितास्थः लवितास्थ
उत्तमलवितास्मि लवितास्वः लवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलाव लुलुवतुः लुलुवुः
मध्यमलुलोथ लुलविथ लुलुवथुः लुलुव
उत्तमलुलाव लुलव लुलुव लुलविव लुलुम लुलविम


आत्मनेपदेएकद्विबहु
प्रथमलुलुवे लुलुवाते लुलुविरे
मध्यमलुलुषे लुलुविषे लुलुवाथे लुलुविध्वे लुलुध्वे
उत्तमलुलुवे लुलुविवहे लुलुवहे लुलुविमहे लुलुमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलावीत् अलाविष्टाम् अलाविषुः
मध्यमअलावीः अलाविष्टम् अलाविष्ट
उत्तमअलाविषम् अलाविष्व अलाविष्म


आत्मनेपदेएकद्विबहु
प्रथमअलविष्ट अलविषाताम् अलविषत
मध्यमअलविष्ठाः अलविषाथाम् अलविध्वम्
उत्तमअलविषि अलविष्वहि अलविष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमलावीत् लाविष्टाम् लाविषुः
मध्यमलावीः लाविष्टम् लाविष्ट
उत्तमलाविषम् लाविष्व लाविष्म


आत्मनेपदेएकद्विबहु
प्रथमलविष्ट लविषाताम् लविषत
मध्यमलविष्ठाः लविषाथाम् लविध्वम्
उत्तमलविषि लविष्वहि लविष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलूयात् लूयास्ताम् लूयासुः
मध्यमलूयाः लूयास्तम् लूयास्त
उत्तमलूयासम् लूयास्व लूयास्म


आत्मनेपदेएकद्विबहु
प्रथमलविषीष्ट लविषीयास्ताम् लविषीरन्
मध्यमलविषीष्ठाः लविषीयास्थाम् लविषीढ्वम्
उत्तमलविषीय लविषीवहि लविषीमहि

कृदन्त

क्त
लून m. n. लूना f.

क्तवतु
लूनवत् m. n. लूनवती f.

शतृ
लुनत् m. n. लुनती f.

शानच्
लुनान m. n. लुनाना f.

शानच् कर्मणि
लूयमान m. n. लूयमाना f.

लुडादेश पर
लविष्यत् m. n. लविष्यन्ती f.

लुडादेश आत्म
लविष्यमाण m. n. लविष्यमाणा f.

तव्य
लवितव्य m. n. लवितव्या f.

यत्
लव्य m. n. लव्या f.

अनीयर्
लवनीय m. n. लवनीया f.

लिडादेश पर
लुलूवस् m. n. लुलूषी f.

लिडादेश आत्म
लुल्वान m. n. लुल्वाना f.

अव्यय

तुमुन्
लवितुम्

क्त्वा
लूत्वा

ल्यप्
॰लूय

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमलोलूयते लोलूयेते लोलूयन्ते
मध्यमलोलूयसे लोलूयेथे लोलूयध्वे
उत्तमलोलूये लोलूयावहे लोलूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलोलूयत अलोलूयेताम् अलोलूयन्त
मध्यमअलोलूयथाः अलोलूयेथाम् अलोलूयध्वम्
उत्तमअलोलूये अलोलूयावहि अलोलूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलोलूयेत लोलूयेयाताम् लोलूयेरन्
मध्यमलोलूयेथाः लोलूयेयाथाम् लोलूयेध्वम्
उत्तमलोलूयेय लोलूयेवहि लोलूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलोलूयताम् लोलूयेताम् लोलूयन्ताम्
मध्यमलोलूयस्व लोलूयेथाम् लोलूयध्वम्
उत्तमलोलूयै लोलूयावहै लोलूयामहै

कृदन्त

शानच्
लोलूयमान m. n. लोलूयमाना f.

अव्यय

लिट्
लोलूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria