Declension table of ?lūyamāna

Deva

MasculineSingularDualPlural
Nominativelūyamānaḥ lūyamānau lūyamānāḥ
Vocativelūyamāna lūyamānau lūyamānāḥ
Accusativelūyamānam lūyamānau lūyamānān
Instrumentallūyamānena lūyamānābhyām lūyamānaiḥ lūyamānebhiḥ
Dativelūyamānāya lūyamānābhyām lūyamānebhyaḥ
Ablativelūyamānāt lūyamānābhyām lūyamānebhyaḥ
Genitivelūyamānasya lūyamānayoḥ lūyamānānām
Locativelūyamāne lūyamānayoḥ lūyamāneṣu

Compound lūyamāna -

Adverb -lūyamānam -lūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria