Declension table of ?laviṣyat

Deva

NeuterSingularDualPlural
Nominativelaviṣyat laviṣyantī laviṣyatī laviṣyanti
Vocativelaviṣyat laviṣyantī laviṣyatī laviṣyanti
Accusativelaviṣyat laviṣyantī laviṣyatī laviṣyanti
Instrumentallaviṣyatā laviṣyadbhyām laviṣyadbhiḥ
Dativelaviṣyate laviṣyadbhyām laviṣyadbhyaḥ
Ablativelaviṣyataḥ laviṣyadbhyām laviṣyadbhyaḥ
Genitivelaviṣyataḥ laviṣyatoḥ laviṣyatām
Locativelaviṣyati laviṣyatoḥ laviṣyatsu

Adverb -laviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria