Declension table of ?laviṣyat

Deva

MasculineSingularDualPlural
Nominativelaviṣyan laviṣyantau laviṣyantaḥ
Vocativelaviṣyan laviṣyantau laviṣyantaḥ
Accusativelaviṣyantam laviṣyantau laviṣyataḥ
Instrumentallaviṣyatā laviṣyadbhyām laviṣyadbhiḥ
Dativelaviṣyate laviṣyadbhyām laviṣyadbhyaḥ
Ablativelaviṣyataḥ laviṣyadbhyām laviṣyadbhyaḥ
Genitivelaviṣyataḥ laviṣyatoḥ laviṣyatām
Locativelaviṣyati laviṣyatoḥ laviṣyatsu

Compound laviṣyat -

Adverb -laviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria