Declension table of ?lūnavat

Deva

MasculineSingularDualPlural
Nominativelūnavān lūnavantau lūnavantaḥ
Vocativelūnavan lūnavantau lūnavantaḥ
Accusativelūnavantam lūnavantau lūnavataḥ
Instrumentallūnavatā lūnavadbhyām lūnavadbhiḥ
Dativelūnavate lūnavadbhyām lūnavadbhyaḥ
Ablativelūnavataḥ lūnavadbhyām lūnavadbhyaḥ
Genitivelūnavataḥ lūnavatoḥ lūnavatām
Locativelūnavati lūnavatoḥ lūnavatsu

Compound lūnavat -

Adverb -lūnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria