Declension table of ?laviṣyantī

Deva

FeminineSingularDualPlural
Nominativelaviṣyantī laviṣyantyau laviṣyantyaḥ
Vocativelaviṣyanti laviṣyantyau laviṣyantyaḥ
Accusativelaviṣyantīm laviṣyantyau laviṣyantīḥ
Instrumentallaviṣyantyā laviṣyantībhyām laviṣyantībhiḥ
Dativelaviṣyantyai laviṣyantībhyām laviṣyantībhyaḥ
Ablativelaviṣyantyāḥ laviṣyantībhyām laviṣyantībhyaḥ
Genitivelaviṣyantyāḥ laviṣyantyoḥ laviṣyantīnām
Locativelaviṣyantyām laviṣyantyoḥ laviṣyantīṣu

Compound laviṣyanti - laviṣyantī -

Adverb -laviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria