Conjugation tables of kuc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkucāmi kucāvaḥ kucāmaḥ
Secondkucasi kucathaḥ kucatha
Thirdkucati kucataḥ kucanti


PassiveSingularDualPlural
Firstkucye kucyāvahe kucyāmahe
Secondkucyase kucyethe kucyadhve
Thirdkucyate kucyete kucyante


Imperfect

ActiveSingularDualPlural
Firstakucam akucāva akucāma
Secondakucaḥ akucatam akucata
Thirdakucat akucatām akucan


PassiveSingularDualPlural
Firstakucye akucyāvahi akucyāmahi
Secondakucyathāḥ akucyethām akucyadhvam
Thirdakucyata akucyetām akucyanta


Optative

ActiveSingularDualPlural
Firstkuceyam kuceva kucema
Secondkuceḥ kucetam kuceta
Thirdkucet kucetām kuceyuḥ


PassiveSingularDualPlural
Firstkucyeya kucyevahi kucyemahi
Secondkucyethāḥ kucyeyāthām kucyedhvam
Thirdkucyeta kucyeyātām kucyeran


Imperative

ActiveSingularDualPlural
Firstkucāni kucāva kucāma
Secondkuca kucatam kucata
Thirdkucatu kucatām kucantu


PassiveSingularDualPlural
Firstkucyai kucyāvahai kucyāmahai
Secondkucyasva kucyethām kucyadhvam
Thirdkucyatām kucyetām kucyantām


Future

ActiveSingularDualPlural
Firstkuciṣyāmi kuciṣyāvaḥ kuciṣyāmaḥ
Secondkuciṣyasi kuciṣyathaḥ kuciṣyatha
Thirdkuciṣyati kuciṣyataḥ kuciṣyanti


MiddleSingularDualPlural
Firstkuciṣye kuciṣyāvahe kuciṣyāmahe
Secondkuciṣyase kuciṣyethe kuciṣyadhve
Thirdkuciṣyate kuciṣyete kuciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkucitāsmi kucitāsvaḥ kucitāsmaḥ
Secondkucitāsi kucitāsthaḥ kucitāstha
Thirdkucitā kucitārau kucitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoca cukuciva cukucima
Secondcukocitha cukucitha cukucathuḥ cukuca
Thirdcukoca cukucatuḥ cukucuḥ


MiddleSingularDualPlural
Firstcukuce cukucivahe cukucimahe
Secondcukuciṣe cukucāthe cukucidhve
Thirdcukuce cukucāte cukucire


Benedictive

ActiveSingularDualPlural
Firstkucyāsam kucyāsva kucyāsma
Secondkucyāḥ kucyāstam kucyāsta
Thirdkucyāt kucyāstām kucyāsuḥ

Participles

Past Passive Participle
kucita m. n. kucitā f.

Past Passive Participle
kuñcita m. n. kuñcitā f.

Past Active Participle
kuñcitavat m. n. kuñcitavatī f.

Past Active Participle
kucitavat m. n. kucitavatī f.

Present Active Participle
kucat m. n. kucantī f.

Present Passive Participle
kucyamāna m. n. kucyamānā f.

Future Active Participle
kuciṣyat m. n. kuciṣyantī f.

Future Middle Participle
kuciṣyamāṇa m. n. kuciṣyamāṇā f.

Future Passive Participle
kucitavya m. n. kucitavyā f.

Future Passive Participle
kocya m. n. kocyā f.

Future Passive Participle
kocanīya m. n. kocanīyā f.

Perfect Active Participle
cukucvas m. n. cukucuṣī f.

Perfect Middle Participle
cukucāna m. n. cukucānā f.

Indeclinable forms

Infinitive
kucitum

Absolutive
kocitvā

Absolutive
kocam

Absolutive
kuñcitvā

Absolutive
kucitvā

Absolutive
-kocam

Absolutive
-kucya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkuñcayāmi kuñcayāvaḥ kuñcayāmaḥ
Secondkuñcayasi kuñcayathaḥ kuñcayatha
Thirdkuñcayati kuñcayataḥ kuñcayanti


MiddleSingularDualPlural
Firstkuñcaye kuñcayāvahe kuñcayāmahe
Secondkuñcayase kuñcayethe kuñcayadhve
Thirdkuñcayate kuñcayete kuñcayante


PassiveSingularDualPlural
Firstkuñcye kuñcyāvahe kuñcyāmahe
Secondkuñcyase kuñcyethe kuñcyadhve
Thirdkuñcyate kuñcyete kuñcyante


Imperfect

ActiveSingularDualPlural
Firstakuñcayam akuñcayāva akuñcayāma
Secondakuñcayaḥ akuñcayatam akuñcayata
Thirdakuñcayat akuñcayatām akuñcayan


MiddleSingularDualPlural
Firstakuñcaye akuñcayāvahi akuñcayāmahi
Secondakuñcayathāḥ akuñcayethām akuñcayadhvam
Thirdakuñcayata akuñcayetām akuñcayanta


PassiveSingularDualPlural
Firstakuñcye akuñcyāvahi akuñcyāmahi
Secondakuñcyathāḥ akuñcyethām akuñcyadhvam
Thirdakuñcyata akuñcyetām akuñcyanta


Optative

ActiveSingularDualPlural
Firstkuñcayeyam kuñcayeva kuñcayema
Secondkuñcayeḥ kuñcayetam kuñcayeta
Thirdkuñcayet kuñcayetām kuñcayeyuḥ


MiddleSingularDualPlural
Firstkuñcayeya kuñcayevahi kuñcayemahi
Secondkuñcayethāḥ kuñcayeyāthām kuñcayedhvam
Thirdkuñcayeta kuñcayeyātām kuñcayeran


PassiveSingularDualPlural
Firstkuñcyeya kuñcyevahi kuñcyemahi
Secondkuñcyethāḥ kuñcyeyāthām kuñcyedhvam
Thirdkuñcyeta kuñcyeyātām kuñcyeran


Imperative

ActiveSingularDualPlural
Firstkuñcayāni kuñcayāva kuñcayāma
Secondkuñcaya kuñcayatam kuñcayata
Thirdkuñcayatu kuñcayatām kuñcayantu


MiddleSingularDualPlural
Firstkuñcayai kuñcayāvahai kuñcayāmahai
Secondkuñcayasva kuñcayethām kuñcayadhvam
Thirdkuñcayatām kuñcayetām kuñcayantām


PassiveSingularDualPlural
Firstkuñcyai kuñcyāvahai kuñcyāmahai
Secondkuñcyasva kuñcyethām kuñcyadhvam
Thirdkuñcyatām kuñcyetām kuñcyantām


Future

ActiveSingularDualPlural
Firstkuñcayiṣyāmi kuñcayiṣyāvaḥ kuñcayiṣyāmaḥ
Secondkuñcayiṣyasi kuñcayiṣyathaḥ kuñcayiṣyatha
Thirdkuñcayiṣyati kuñcayiṣyataḥ kuñcayiṣyanti


MiddleSingularDualPlural
Firstkuñcayiṣye kuñcayiṣyāvahe kuñcayiṣyāmahe
Secondkuñcayiṣyase kuñcayiṣyethe kuñcayiṣyadhve
Thirdkuñcayiṣyate kuñcayiṣyete kuñcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuñcayitāsmi kuñcayitāsvaḥ kuñcayitāsmaḥ
Secondkuñcayitāsi kuñcayitāsthaḥ kuñcayitāstha
Thirdkuñcayitā kuñcayitārau kuñcayitāraḥ

Participles

Past Passive Participle
kuñcita m. n. kuñcitā f.

Past Active Participle
kuñcitavat m. n. kuñcitavatī f.

Present Active Participle
kuñcayat m. n. kuñcayantī f.

Present Middle Participle
kuñcayamāna m. n. kuñcayamānā f.

Present Passive Participle
kuñcyamāna m. n. kuñcyamānā f.

Future Active Participle
kuñcayiṣyat m. n. kuñcayiṣyantī f.

Future Middle Participle
kuñcayiṣyamāṇa m. n. kuñcayiṣyamāṇā f.

Future Passive Participle
kuñcya m. n. kuñcyā f.

Future Passive Participle
kuñcanīya m. n. kuñcanīyā f.

Future Passive Participle
kuñcayitavya m. n. kuñcayitavyā f.

Indeclinable forms

Infinitive
kuñcayitum

Absolutive
kuñcayitvā

Absolutive
-kuñcya

Periphrastic Perfect
kuñcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria