Conjugation tables of kuc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkucāmi kucāvaḥ kucāmaḥ
Secondkucasi kucathaḥ kucatha
Thirdkucati kucataḥ kucanti


PassiveSingularDualPlural
Firstkucye kucyāvahe kucyāmahe
Secondkucyase kucyethe kucyadhve
Thirdkucyate kucyete kucyante


Imperfect

ActiveSingularDualPlural
Firstakucam akucāva akucāma
Secondakucaḥ akucatam akucata
Thirdakucat akucatām akucan


PassiveSingularDualPlural
Firstakucye akucyāvahi akucyāmahi
Secondakucyathāḥ akucyethām akucyadhvam
Thirdakucyata akucyetām akucyanta


Optative

ActiveSingularDualPlural
Firstkuceyam kuceva kucema
Secondkuceḥ kucetam kuceta
Thirdkucet kucetām kuceyuḥ


PassiveSingularDualPlural
Firstkucyeya kucyevahi kucyemahi
Secondkucyethāḥ kucyeyāthām kucyedhvam
Thirdkucyeta kucyeyātām kucyeran


Imperative

ActiveSingularDualPlural
Firstkucāni kucāva kucāma
Secondkuca kucatam kucata
Thirdkucatu kucatām kucantu


PassiveSingularDualPlural
Firstkucyai kucyāvahai kucyāmahai
Secondkucyasva kucyethām kucyadhvam
Thirdkucyatām kucyetām kucyantām


Future

ActiveSingularDualPlural
Firstkociṣyāmi kociṣyāvaḥ kociṣyāmaḥ
Secondkociṣyasi kociṣyathaḥ kociṣyatha
Thirdkociṣyati kociṣyataḥ kociṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkocitāsmi kocitāsvaḥ kocitāsmaḥ
Secondkocitāsi kocitāsthaḥ kocitāstha
Thirdkocitā kocitārau kocitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukoca cukuciva cukucima
Secondcukocitha cukucathuḥ cukuca
Thirdcukoca cukucatuḥ cukucuḥ


Benedictive

ActiveSingularDualPlural
Firstkucyāsam kucyāsva kucyāsma
Secondkucyāḥ kucyāstam kucyāsta
Thirdkucyāt kucyāstām kucyāsuḥ

Participles

Past Passive Participle
kucita m. n. kucitā f.

Past Active Participle
kucitavat m. n. kucitavatī f.

Present Active Participle
kucat m. n. kucantī f.

Present Passive Participle
kucyamāna m. n. kucyamānā f.

Future Active Participle
kociṣyat m. n. kociṣyantī f.

Future Passive Participle
kocitavya m. n. kocitavyā f.

Future Passive Participle
kocya m. n. kocyā f.

Future Passive Participle
kocanīya m. n. kocanīyā f.

Perfect Active Participle
cukucvas m. n. cukucuṣī f.

Indeclinable forms

Infinitive
kocitum

Absolutive
kocitvā

Absolutive
kocam

Absolutive
kucitvā

Absolutive
-kocam

Absolutive
-kucya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkocayāmi kocayāvaḥ kocayāmaḥ
Secondkocayasi kocayathaḥ kocayatha
Thirdkocayati kocayataḥ kocayanti


MiddleSingularDualPlural
Firstkocaye kocayāvahe kocayāmahe
Secondkocayase kocayethe kocayadhve
Thirdkocayate kocayete kocayante


PassiveSingularDualPlural
Firstkocye kocyāvahe kocyāmahe
Secondkocyase kocyethe kocyadhve
Thirdkocyate kocyete kocyante


Imperfect

ActiveSingularDualPlural
Firstakocayam akocayāva akocayāma
Secondakocayaḥ akocayatam akocayata
Thirdakocayat akocayatām akocayan


MiddleSingularDualPlural
Firstakocaye akocayāvahi akocayāmahi
Secondakocayathāḥ akocayethām akocayadhvam
Thirdakocayata akocayetām akocayanta


PassiveSingularDualPlural
Firstakocye akocyāvahi akocyāmahi
Secondakocyathāḥ akocyethām akocyadhvam
Thirdakocyata akocyetām akocyanta


Optative

ActiveSingularDualPlural
Firstkocayeyam kocayeva kocayema
Secondkocayeḥ kocayetam kocayeta
Thirdkocayet kocayetām kocayeyuḥ


MiddleSingularDualPlural
Firstkocayeya kocayevahi kocayemahi
Secondkocayethāḥ kocayeyāthām kocayedhvam
Thirdkocayeta kocayeyātām kocayeran


PassiveSingularDualPlural
Firstkocyeya kocyevahi kocyemahi
Secondkocyethāḥ kocyeyāthām kocyedhvam
Thirdkocyeta kocyeyātām kocyeran


Imperative

ActiveSingularDualPlural
Firstkocayāni kocayāva kocayāma
Secondkocaya kocayatam kocayata
Thirdkocayatu kocayatām kocayantu


MiddleSingularDualPlural
Firstkocayai kocayāvahai kocayāmahai
Secondkocayasva kocayethām kocayadhvam
Thirdkocayatām kocayetām kocayantām


PassiveSingularDualPlural
Firstkocyai kocyāvahai kocyāmahai
Secondkocyasva kocyethām kocyadhvam
Thirdkocyatām kocyetām kocyantām


Future

ActiveSingularDualPlural
Firstkocayiṣyāmi kocayiṣyāvaḥ kocayiṣyāmaḥ
Secondkocayiṣyasi kocayiṣyathaḥ kocayiṣyatha
Thirdkocayiṣyati kocayiṣyataḥ kocayiṣyanti


MiddleSingularDualPlural
Firstkocayiṣye kocayiṣyāvahe kocayiṣyāmahe
Secondkocayiṣyase kocayiṣyethe kocayiṣyadhve
Thirdkocayiṣyate kocayiṣyete kocayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkocayitāsmi kocayitāsvaḥ kocayitāsmaḥ
Secondkocayitāsi kocayitāsthaḥ kocayitāstha
Thirdkocayitā kocayitārau kocayitāraḥ

Participles

Past Passive Participle
kocita m. n. kocitā f.

Past Active Participle
kocitavat m. n. kocitavatī f.

Present Active Participle
kocayat m. n. kocayantī f.

Present Middle Participle
kocayamāna m. n. kocayamānā f.

Present Passive Participle
kocyamāna m. n. kocyamānā f.

Future Active Participle
kocayiṣyat m. n. kocayiṣyantī f.

Future Middle Participle
kocayiṣyamāṇa m. n. kocayiṣyamāṇā f.

Future Passive Participle
kocya m. n. kocyā f.

Future Passive Participle
kocanīya m. n. kocanīyā f.

Future Passive Participle
kocayitavya m. n. kocayitavyā f.

Indeclinable forms

Infinitive
kocayitum

Absolutive
kocayitvā

Absolutive
-kocya

Periphrastic Perfect
kocayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria