Declension table of ?kucitavatī

Deva

FeminineSingularDualPlural
Nominativekucitavatī kucitavatyau kucitavatyaḥ
Vocativekucitavati kucitavatyau kucitavatyaḥ
Accusativekucitavatīm kucitavatyau kucitavatīḥ
Instrumentalkucitavatyā kucitavatībhyām kucitavatībhiḥ
Dativekucitavatyai kucitavatībhyām kucitavatībhyaḥ
Ablativekucitavatyāḥ kucitavatībhyām kucitavatībhyaḥ
Genitivekucitavatyāḥ kucitavatyoḥ kucitavatīnām
Locativekucitavatyām kucitavatyoḥ kucitavatīṣu

Compound kucitavati - kucitavatī -

Adverb -kucitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria