Declension table of ?kucitā

Deva

FeminineSingularDualPlural
Nominativekucitā kucite kucitāḥ
Vocativekucite kucite kucitāḥ
Accusativekucitām kucite kucitāḥ
Instrumentalkucitayā kucitābhyām kucitābhiḥ
Dativekucitāyai kucitābhyām kucitābhyaḥ
Ablativekucitāyāḥ kucitābhyām kucitābhyaḥ
Genitivekucitāyāḥ kucitayoḥ kucitānām
Locativekucitāyām kucitayoḥ kucitāsu

Adverb -kucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria