Declension table of ?kocitā

Deva

FeminineSingularDualPlural
Nominativekocitā kocite kocitāḥ
Vocativekocite kocite kocitāḥ
Accusativekocitām kocite kocitāḥ
Instrumentalkocitayā kocitābhyām kocitābhiḥ
Dativekocitāyai kocitābhyām kocitābhyaḥ
Ablativekocitāyāḥ kocitābhyām kocitābhyaḥ
Genitivekocitāyāḥ kocitayoḥ kocitānām
Locativekocitāyām kocitayoḥ kocitāsu

Adverb -kocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria