Declension table of ?kocayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekocayiṣyamāṇā kocayiṣyamāṇe kocayiṣyamāṇāḥ
Vocativekocayiṣyamāṇe kocayiṣyamāṇe kocayiṣyamāṇāḥ
Accusativekocayiṣyamāṇām kocayiṣyamāṇe kocayiṣyamāṇāḥ
Instrumentalkocayiṣyamāṇayā kocayiṣyamāṇābhyām kocayiṣyamāṇābhiḥ
Dativekocayiṣyamāṇāyai kocayiṣyamāṇābhyām kocayiṣyamāṇābhyaḥ
Ablativekocayiṣyamāṇāyāḥ kocayiṣyamāṇābhyām kocayiṣyamāṇābhyaḥ
Genitivekocayiṣyamāṇāyāḥ kocayiṣyamāṇayoḥ kocayiṣyamāṇānām
Locativekocayiṣyamāṇāyām kocayiṣyamāṇayoḥ kocayiṣyamāṇāsu

Adverb -kocayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria