तिङन्तावली कुच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुचति कुचतः कुचन्ति
मध्यमकुचसि कुचथः कुचथ
उत्तमकुचामि कुचावः कुचामः


कर्मणिएकद्विबहु
प्रथमकुच्यते कुच्येते कुच्यन्ते
मध्यमकुच्यसे कुच्येथे कुच्यध्वे
उत्तमकुच्ये कुच्यावहे कुच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुचत् अकुचताम् अकुचन्
मध्यमअकुचः अकुचतम् अकुचत
उत्तमअकुचम् अकुचाव अकुचाम


कर्मणिएकद्विबहु
प्रथमअकुच्यत अकुच्येताम् अकुच्यन्त
मध्यमअकुच्यथाः अकुच्येथाम् अकुच्यध्वम्
उत्तमअकुच्ये अकुच्यावहि अकुच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुचेत् कुचेताम् कुचेयुः
मध्यमकुचेः कुचेतम् कुचेत
उत्तमकुचेयम् कुचेव कुचेम


कर्मणिएकद्विबहु
प्रथमकुच्येत कुच्येयाताम् कुच्येरन्
मध्यमकुच्येथाः कुच्येयाथाम् कुच्येध्वम्
उत्तमकुच्येय कुच्येवहि कुच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुचतु कुचताम् कुचन्तु
मध्यमकुच कुचतम् कुचत
उत्तमकुचानि कुचाव कुचाम


कर्मणिएकद्विबहु
प्रथमकुच्यताम् कुच्येताम् कुच्यन्ताम्
मध्यमकुच्यस्व कुच्येथाम् कुच्यध्वम्
उत्तमकुच्यै कुच्यावहै कुच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोचिष्यति कोचिष्यतः कोचिष्यन्ति
मध्यमकोचिष्यसि कोचिष्यथः कोचिष्यथ
उत्तमकोचिष्यामि कोचिष्यावः कोचिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोचिता कोचितारौ कोचितारः
मध्यमकोचितासि कोचितास्थः कोचितास्थ
उत्तमकोचितास्मि कोचितास्वः कोचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकोच चुकुचतुः चुकुचुः
मध्यमचुकोचिथ चुकुचथुः चुकुच
उत्तमचुकोच चुकुचिव चुकुचिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुच्यात् कुच्यास्ताम् कुच्यासुः
मध्यमकुच्याः कुच्यास्तम् कुच्यास्त
उत्तमकुच्यासम् कुच्यास्व कुच्यास्म

कृदन्त

क्त
कुचित m. n. कुचिता f.

क्तवतु
कुचितवत् m. n. कुचितवती f.

शतृ
कुचत् m. n. कुचन्ती f.

शानच् कर्मणि
कुच्यमान m. n. कुच्यमाना f.

लुडादेश पर
कोचिष्यत् m. n. कोचिष्यन्ती f.

तव्य
कोचितव्य m. n. कोचितव्या f.

यत्
कोच्य m. n. कोच्या f.

अनीयर्
कोचनीय m. n. कोचनीया f.

लिडादेश पर
चुकुच्वस् m. n. चुकुचुषी f.

अव्यय

तुमुन्
कोचितुम्

क्त्वा
कोचित्वा

क्त्वा
कोचम्

क्त्वा
कुचित्वा

ल्यप्
॰कोचम्

ल्यप्
॰कुच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकोचयति कोचयतः कोचयन्ति
मध्यमकोचयसि कोचयथः कोचयथ
उत्तमकोचयामि कोचयावः कोचयामः


आत्मनेपदेएकद्विबहु
प्रथमकोचयते कोचयेते कोचयन्ते
मध्यमकोचयसे कोचयेथे कोचयध्वे
उत्तमकोचये कोचयावहे कोचयामहे


कर्मणिएकद्विबहु
प्रथमकोच्यते कोच्येते कोच्यन्ते
मध्यमकोच्यसे कोच्येथे कोच्यध्वे
उत्तमकोच्ये कोच्यावहे कोच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकोचयत् अकोचयताम् अकोचयन्
मध्यमअकोचयः अकोचयतम् अकोचयत
उत्तमअकोचयम् अकोचयाव अकोचयाम


आत्मनेपदेएकद्विबहु
प्रथमअकोचयत अकोचयेताम् अकोचयन्त
मध्यमअकोचयथाः अकोचयेथाम् अकोचयध्वम्
उत्तमअकोचये अकोचयावहि अकोचयामहि


कर्मणिएकद्विबहु
प्रथमअकोच्यत अकोच्येताम् अकोच्यन्त
मध्यमअकोच्यथाः अकोच्येथाम् अकोच्यध्वम्
उत्तमअकोच्ये अकोच्यावहि अकोच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकोचयेत् कोचयेताम् कोचयेयुः
मध्यमकोचयेः कोचयेतम् कोचयेत
उत्तमकोचयेयम् कोचयेव कोचयेम


आत्मनेपदेएकद्विबहु
प्रथमकोचयेत कोचयेयाताम् कोचयेरन्
मध्यमकोचयेथाः कोचयेयाथाम् कोचयेध्वम्
उत्तमकोचयेय कोचयेवहि कोचयेमहि


कर्मणिएकद्विबहु
प्रथमकोच्येत कोच्येयाताम् कोच्येरन्
मध्यमकोच्येथाः कोच्येयाथाम् कोच्येध्वम्
उत्तमकोच्येय कोच्येवहि कोच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकोचयतु कोचयताम् कोचयन्तु
मध्यमकोचय कोचयतम् कोचयत
उत्तमकोचयानि कोचयाव कोचयाम


आत्मनेपदेएकद्विबहु
प्रथमकोचयताम् कोचयेताम् कोचयन्ताम्
मध्यमकोचयस्व कोचयेथाम् कोचयध्वम्
उत्तमकोचयै कोचयावहै कोचयामहै


कर्मणिएकद्विबहु
प्रथमकोच्यताम् कोच्येताम् कोच्यन्ताम्
मध्यमकोच्यस्व कोच्येथाम् कोच्यध्वम्
उत्तमकोच्यै कोच्यावहै कोच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोचयिष्यति कोचयिष्यतः कोचयिष्यन्ति
मध्यमकोचयिष्यसि कोचयिष्यथः कोचयिष्यथ
उत्तमकोचयिष्यामि कोचयिष्यावः कोचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकोचयिष्यते कोचयिष्येते कोचयिष्यन्ते
मध्यमकोचयिष्यसे कोचयिष्येथे कोचयिष्यध्वे
उत्तमकोचयिष्ये कोचयिष्यावहे कोचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोचयिता कोचयितारौ कोचयितारः
मध्यमकोचयितासि कोचयितास्थः कोचयितास्थ
उत्तमकोचयितास्मि कोचयितास्वः कोचयितास्मः

कृदन्त

क्त
कोचित m. n. कोचिता f.

क्तवतु
कोचितवत् m. n. कोचितवती f.

शतृ
कोचयत् m. n. कोचयन्ती f.

शानच्
कोचयमान m. n. कोचयमाना f.

शानच् कर्मणि
कोच्यमान m. n. कोच्यमाना f.

लुडादेश पर
कोचयिष्यत् m. n. कोचयिष्यन्ती f.

लुडादेश आत्म
कोचयिष्यमाण m. n. कोचयिष्यमाणा f.

यत्
कोच्य m. n. कोच्या f.

अनीयर्
कोचनीय m. n. कोचनीया f.

तव्य
कोचयितव्य m. n. कोचयितव्या f.

अव्यय

तुमुन्
कोचयितुम्

क्त्वा
कोचयित्वा

ल्यप्
॰कोच्य

लिट्
कोचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria