Declension table of ?kucitavat

Deva

MasculineSingularDualPlural
Nominativekucitavān kucitavantau kucitavantaḥ
Vocativekucitavan kucitavantau kucitavantaḥ
Accusativekucitavantam kucitavantau kucitavataḥ
Instrumentalkucitavatā kucitavadbhyām kucitavadbhiḥ
Dativekucitavate kucitavadbhyām kucitavadbhyaḥ
Ablativekucitavataḥ kucitavadbhyām kucitavadbhyaḥ
Genitivekucitavataḥ kucitavatoḥ kucitavatām
Locativekucitavati kucitavatoḥ kucitavatsu

Compound kucitavat -

Adverb -kucitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria