Declension table of ?kocitavat

Deva

MasculineSingularDualPlural
Nominativekocitavān kocitavantau kocitavantaḥ
Vocativekocitavan kocitavantau kocitavantaḥ
Accusativekocitavantam kocitavantau kocitavataḥ
Instrumentalkocitavatā kocitavadbhyām kocitavadbhiḥ
Dativekocitavate kocitavadbhyām kocitavadbhyaḥ
Ablativekocitavataḥ kocitavadbhyām kocitavadbhyaḥ
Genitivekocitavataḥ kocitavatoḥ kocitavatām
Locativekocitavati kocitavatoḥ kocitavatsu

Compound kocitavat -

Adverb -kocitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria