Declension table of ?kociṣyat

Deva

NeuterSingularDualPlural
Nominativekociṣyat kociṣyantī kociṣyatī kociṣyanti
Vocativekociṣyat kociṣyantī kociṣyatī kociṣyanti
Accusativekociṣyat kociṣyantī kociṣyatī kociṣyanti
Instrumentalkociṣyatā kociṣyadbhyām kociṣyadbhiḥ
Dativekociṣyate kociṣyadbhyām kociṣyadbhyaḥ
Ablativekociṣyataḥ kociṣyadbhyām kociṣyadbhyaḥ
Genitivekociṣyataḥ kociṣyatoḥ kociṣyatām
Locativekociṣyati kociṣyatoḥ kociṣyatsu

Adverb -kociṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria