Declension table of ?kocayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekocayiṣyamāṇam kocayiṣyamāṇe kocayiṣyamāṇāni
Vocativekocayiṣyamāṇa kocayiṣyamāṇe kocayiṣyamāṇāni
Accusativekocayiṣyamāṇam kocayiṣyamāṇe kocayiṣyamāṇāni
Instrumentalkocayiṣyamāṇena kocayiṣyamāṇābhyām kocayiṣyamāṇaiḥ
Dativekocayiṣyamāṇāya kocayiṣyamāṇābhyām kocayiṣyamāṇebhyaḥ
Ablativekocayiṣyamāṇāt kocayiṣyamāṇābhyām kocayiṣyamāṇebhyaḥ
Genitivekocayiṣyamāṇasya kocayiṣyamāṇayoḥ kocayiṣyamāṇānām
Locativekocayiṣyamāṇe kocayiṣyamāṇayoḥ kocayiṣyamāṇeṣu

Compound kocayiṣyamāṇa -

Adverb -kocayiṣyamāṇam -kocayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria