Conjugation tables of krīḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrīḍāmi krīḍāvaḥ krīḍāmaḥ
Secondkrīḍasi krīḍathaḥ krīḍatha
Thirdkrīḍati krīḍataḥ krīḍanti


MiddleSingularDualPlural
Firstkrīḍe krīḍāvahe krīḍāmahe
Secondkrīḍase krīḍethe krīḍadhve
Thirdkrīḍate krīḍete krīḍante


PassiveSingularDualPlural
Firstkrīḍye krīḍyāvahe krīḍyāmahe
Secondkrīḍyase krīḍyethe krīḍyadhve
Thirdkrīḍyate krīḍyete krīḍyante


Imperfect

ActiveSingularDualPlural
Firstakrīḍam akrīḍāva akrīḍāma
Secondakrīḍaḥ akrīḍatam akrīḍata
Thirdakrīḍat akrīḍatām akrīḍan


MiddleSingularDualPlural
Firstakrīḍe akrīḍāvahi akrīḍāmahi
Secondakrīḍathāḥ akrīḍethām akrīḍadhvam
Thirdakrīḍata akrīḍetām akrīḍanta


PassiveSingularDualPlural
Firstakrīḍye akrīḍyāvahi akrīḍyāmahi
Secondakrīḍyathāḥ akrīḍyethām akrīḍyadhvam
Thirdakrīḍyata akrīḍyetām akrīḍyanta


Optative

ActiveSingularDualPlural
Firstkrīḍeyam krīḍeva krīḍema
Secondkrīḍeḥ krīḍetam krīḍeta
Thirdkrīḍet krīḍetām krīḍeyuḥ


MiddleSingularDualPlural
Firstkrīḍeya krīḍevahi krīḍemahi
Secondkrīḍethāḥ krīḍeyāthām krīḍedhvam
Thirdkrīḍeta krīḍeyātām krīḍeran


PassiveSingularDualPlural
Firstkrīḍyeya krīḍyevahi krīḍyemahi
Secondkrīḍyethāḥ krīḍyeyāthām krīḍyedhvam
Thirdkrīḍyeta krīḍyeyātām krīḍyeran


Imperative

ActiveSingularDualPlural
Firstkrīḍāni krīḍāva krīḍāma
Secondkrīḍa krīḍatam krīḍata
Thirdkrīḍatu krīḍatām krīḍantu


MiddleSingularDualPlural
Firstkrīḍai krīḍāvahai krīḍāmahai
Secondkrīḍasva krīḍethām krīḍadhvam
Thirdkrīḍatām krīḍetām krīḍantām


PassiveSingularDualPlural
Firstkrīḍyai krīḍyāvahai krīḍyāmahai
Secondkrīḍyasva krīḍyethām krīḍyadhvam
Thirdkrīḍyatām krīḍyetām krīḍyantām


Future

ActiveSingularDualPlural
Firstkrīḍiṣyāmi krīḍiṣyāvaḥ krīḍiṣyāmaḥ
Secondkrīḍiṣyasi krīḍiṣyathaḥ krīḍiṣyatha
Thirdkrīḍiṣyati krīḍiṣyataḥ krīḍiṣyanti


MiddleSingularDualPlural
Firstkrīḍiṣye krīḍiṣyāvahe krīḍiṣyāmahe
Secondkrīḍiṣyase krīḍiṣyethe krīḍiṣyadhve
Thirdkrīḍiṣyate krīḍiṣyete krīḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkrīḍitāsmi krīḍitāsvaḥ krīḍitāsmaḥ
Secondkrīḍitāsi krīḍitāsthaḥ krīḍitāstha
Thirdkrīḍitā krīḍitārau krīḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikrīḍa cikrīḍiva cikrīḍima
Secondcikrīḍitha cikrīḍathuḥ cikrīḍa
Thirdcikrīḍa cikrīḍatuḥ cikrīḍuḥ


MiddleSingularDualPlural
Firstcikrīḍe cikrīḍivahe cikrīḍimahe
Secondcikrīḍiṣe cikrīḍāthe cikrīḍidhve
Thirdcikrīḍe cikrīḍāte cikrīḍire


Benedictive

ActiveSingularDualPlural
Firstkrīḍyāsam krīḍyāsva krīḍyāsma
Secondkrīḍyāḥ krīḍyāstam krīḍyāsta
Thirdkrīḍyāt krīḍyāstām krīḍyāsuḥ

Participles

Past Passive Participle
krīḍita m. n. krīḍitā f.

Past Active Participle
krīḍitavat m. n. krīḍitavatī f.

Present Active Participle
krīḍat m. n. krīḍantī f.

Present Middle Participle
krīḍamāna m. n. krīḍamānā f.

Present Passive Participle
krīḍyamāna m. n. krīḍyamānā f.

Future Active Participle
krīḍiṣyat m. n. krīḍiṣyantī f.

Future Middle Participle
krīḍiṣyamāṇa m. n. krīḍiṣyamāṇā f.

Future Passive Participle
krīḍitavya m. n. krīḍitavyā f.

Future Passive Participle
krīḍya m. n. krīḍyā f.

Future Passive Participle
krīḍanīya m. n. krīḍanīyā f.

Perfect Active Participle
cikrīḍvas m. n. cikrīḍuṣī f.

Perfect Middle Participle
cikrīḍāna m. n. cikrīḍānā f.

Indeclinable forms

Infinitive
krīḍitum

Absolutive
krīḍitvā

Absolutive
-krīḍya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkrīḍayāmi krīḍayāvaḥ krīḍayāmaḥ
Secondkrīḍayasi krīḍayathaḥ krīḍayatha
Thirdkrīḍayati krīḍayataḥ krīḍayanti


MiddleSingularDualPlural
Firstkrīḍaye krīḍayāvahe krīḍayāmahe
Secondkrīḍayase krīḍayethe krīḍayadhve
Thirdkrīḍayate krīḍayete krīḍayante


PassiveSingularDualPlural
Firstkrīḍye krīḍyāvahe krīḍyāmahe
Secondkrīḍyase krīḍyethe krīḍyadhve
Thirdkrīḍyate krīḍyete krīḍyante


Imperfect

ActiveSingularDualPlural
Firstakrīḍayam akrīḍayāva akrīḍayāma
Secondakrīḍayaḥ akrīḍayatam akrīḍayata
Thirdakrīḍayat akrīḍayatām akrīḍayan


MiddleSingularDualPlural
Firstakrīḍaye akrīḍayāvahi akrīḍayāmahi
Secondakrīḍayathāḥ akrīḍayethām akrīḍayadhvam
Thirdakrīḍayata akrīḍayetām akrīḍayanta


PassiveSingularDualPlural
Firstakrīḍye akrīḍyāvahi akrīḍyāmahi
Secondakrīḍyathāḥ akrīḍyethām akrīḍyadhvam
Thirdakrīḍyata akrīḍyetām akrīḍyanta


Optative

ActiveSingularDualPlural
Firstkrīḍayeyam krīḍayeva krīḍayema
Secondkrīḍayeḥ krīḍayetam krīḍayeta
Thirdkrīḍayet krīḍayetām krīḍayeyuḥ


MiddleSingularDualPlural
Firstkrīḍayeya krīḍayevahi krīḍayemahi
Secondkrīḍayethāḥ krīḍayeyāthām krīḍayedhvam
Thirdkrīḍayeta krīḍayeyātām krīḍayeran


PassiveSingularDualPlural
Firstkrīḍyeya krīḍyevahi krīḍyemahi
Secondkrīḍyethāḥ krīḍyeyāthām krīḍyedhvam
Thirdkrīḍyeta krīḍyeyātām krīḍyeran


Imperative

ActiveSingularDualPlural
Firstkrīḍayāni krīḍayāva krīḍayāma
Secondkrīḍaya krīḍayatam krīḍayata
Thirdkrīḍayatu krīḍayatām krīḍayantu


MiddleSingularDualPlural
Firstkrīḍayai krīḍayāvahai krīḍayāmahai
Secondkrīḍayasva krīḍayethām krīḍayadhvam
Thirdkrīḍayatām krīḍayetām krīḍayantām


PassiveSingularDualPlural
Firstkrīḍyai krīḍyāvahai krīḍyāmahai
Secondkrīḍyasva krīḍyethām krīḍyadhvam
Thirdkrīḍyatām krīḍyetām krīḍyantām


Future

ActiveSingularDualPlural
Firstkrīḍayiṣyāmi krīḍayiṣyāvaḥ krīḍayiṣyāmaḥ
Secondkrīḍayiṣyasi krīḍayiṣyathaḥ krīḍayiṣyatha
Thirdkrīḍayiṣyati krīḍayiṣyataḥ krīḍayiṣyanti


MiddleSingularDualPlural
Firstkrīḍayiṣye krīḍayiṣyāvahe krīḍayiṣyāmahe
Secondkrīḍayiṣyase krīḍayiṣyethe krīḍayiṣyadhve
Thirdkrīḍayiṣyate krīḍayiṣyete krīḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkrīḍayitāsmi krīḍayitāsvaḥ krīḍayitāsmaḥ
Secondkrīḍayitāsi krīḍayitāsthaḥ krīḍayitāstha
Thirdkrīḍayitā krīḍayitārau krīḍayitāraḥ

Participles

Past Passive Participle
krīḍita m. n. krīḍitā f.

Past Active Participle
krīḍitavat m. n. krīḍitavatī f.

Present Active Participle
krīḍayat m. n. krīḍayantī f.

Present Middle Participle
krīḍayamāna m. n. krīḍayamānā f.

Present Passive Participle
krīḍyamāna m. n. krīḍyamānā f.

Future Active Participle
krīḍayiṣyat m. n. krīḍayiṣyantī f.

Future Middle Participle
krīḍayiṣyamāṇa m. n. krīḍayiṣyamāṇā f.

Future Passive Participle
krīḍya m. n. krīḍyā f.

Future Passive Participle
krīḍanīya m. n. krīḍanīyā f.

Future Passive Participle
krīḍayitavya m. n. krīḍayitavyā f.

Indeclinable forms

Infinitive
krīḍayitum

Absolutive
krīḍayitvā

Absolutive
-krīḍya

Periphrastic Perfect
krīḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria