Conjugation tables of krīḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrīḍāmi krīḍāvaḥ krīḍāmaḥ
Secondkrīḍasi krīḍathaḥ krīḍatha
Thirdkrīḍati krīḍataḥ krīḍanti


MiddleSingularDualPlural
Firstkrīḍe krīḍāvahe krīḍāmahe
Secondkrīḍase krīḍethe krīḍadhve
Thirdkrīḍate krīḍete krīḍante


PassiveSingularDualPlural
Firstkrīḍye krīḍyāvahe krīḍyāmahe
Secondkrīḍyase krīḍyethe krīḍyadhve
Thirdkrīḍyate krīḍyete krīḍyante


Imperfect

ActiveSingularDualPlural
Firstakrīḍam akrīḍāva akrīḍāma
Secondakrīḍaḥ akrīḍatam akrīḍata
Thirdakrīḍat akrīḍatām akrīḍan


MiddleSingularDualPlural
Firstakrīḍe akrīḍāvahi akrīḍāmahi
Secondakrīḍathāḥ akrīḍethām akrīḍadhvam
Thirdakrīḍata akrīḍetām akrīḍanta


PassiveSingularDualPlural
Firstakrīḍye akrīḍyāvahi akrīḍyāmahi
Secondakrīḍyathāḥ akrīḍyethām akrīḍyadhvam
Thirdakrīḍyata akrīḍyetām akrīḍyanta


Optative

ActiveSingularDualPlural
Firstkrīḍeyam krīḍeva krīḍema
Secondkrīḍeḥ krīḍetam krīḍeta
Thirdkrīḍet krīḍetām krīḍeyuḥ


MiddleSingularDualPlural
Firstkrīḍeya krīḍevahi krīḍemahi
Secondkrīḍethāḥ krīḍeyāthām krīḍedhvam
Thirdkrīḍeta krīḍeyātām krīḍeran


PassiveSingularDualPlural
Firstkrīḍyeya krīḍyevahi krīḍyemahi
Secondkrīḍyethāḥ krīḍyeyāthām krīḍyedhvam
Thirdkrīḍyeta krīḍyeyātām krīḍyeran


Imperative

ActiveSingularDualPlural
Firstkrīḍāni krīḍāva krīḍāma
Secondkrīḍa krīḍatam krīḍata
Thirdkrīḍatu krīḍatām krīḍantu


MiddleSingularDualPlural
Firstkrīḍai krīḍāvahai krīḍāmahai
Secondkrīḍasva krīḍethām krīḍadhvam
Thirdkrīḍatām krīḍetām krīḍantām


PassiveSingularDualPlural
Firstkrīḍyai krīḍyāvahai krīḍyāmahai
Secondkrīḍyasva krīḍyethām krīḍyadhvam
Thirdkrīḍyatām krīḍyetām krīḍyantām


Future

ActiveSingularDualPlural
Firstkrīḍiṣyāmi krīḍiṣyāvaḥ krīḍiṣyāmaḥ
Secondkrīḍiṣyasi krīḍiṣyathaḥ krīḍiṣyatha
Thirdkrīḍiṣyati krīḍiṣyataḥ krīḍiṣyanti


MiddleSingularDualPlural
Firstkrīḍiṣye krīḍiṣyāvahe krīḍiṣyāmahe
Secondkrīḍiṣyase krīḍiṣyethe krīḍiṣyadhve
Thirdkrīḍiṣyate krīḍiṣyete krīḍiṣyante


Future2

ActiveSingularDualPlural
Firstkrīḍitāsmi krīḍitāsvaḥ krīḍitāsmaḥ
Secondkrīḍitāsi krīḍitāsthaḥ krīḍitāstha
Thirdkrīḍitā krīḍitārau krīḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikrīḍa cikrīḍiva cikrīḍima
Secondcikrīḍitha cikrīḍathuḥ cikrīḍa
Thirdcikrīḍa cikrīḍatuḥ cikrīḍuḥ


MiddleSingularDualPlural
Firstcikrīḍe cikrīḍivahe cikrīḍimahe
Secondcikrīḍiṣe cikrīḍāthe cikrīḍidhve
Thirdcikrīḍe cikrīḍāte cikrīḍire


Benedictive

ActiveSingularDualPlural
Firstkrīḍyāsam krīḍyāsva krīḍyāsma
Secondkrīḍyāḥ krīḍyāstam krīḍyāsta
Thirdkrīḍyāt krīḍyāstām krīḍyāsuḥ

Participles

Past Passive Participle
krīḍita m. n. krīḍitā f.

Past Active Participle
krīḍitavat m. n. krīḍitavatī f.

Present Active Participle
krīḍat m. n. krīḍantī f.

Present Middle Participle
krīḍamāna m. n. krīḍamānā f.

Present Passive Participle
krīḍyamāna m. n. krīḍyamānā f.

Future Active Participle
krīḍiṣyat m. n. krīḍiṣyantī f.

Future Middle Participle
krīḍiṣyamāṇa m. n. krīḍiṣyamāṇā f.

Future Passive Participle
krīḍitavya m. n. krīḍitavyā f.

Future Passive Participle
krīḍya m. n. krīḍyā f.

Future Passive Participle
krīḍanīya m. n. krīḍanīyā f.

Perfect Active Participle
cikrīḍvas m. n. cikrīḍuṣī f.

Perfect Middle Participle
cikrīḍāna m. n. cikrīḍānā f.

Indeclinable forms

Infinitive
krīḍitum

Absolutive
krīḍitvā

Absolutive
-krīḍya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkrīḍāpayāmi krīḍayāmi krīḍāpayāvaḥ krīḍayāvaḥ krīḍāpayāmaḥ krīḍayāmaḥ
Secondkrīḍāpayasi krīḍayasi krīḍāpayathaḥ krīḍayathaḥ krīḍāpayatha krīḍayatha
Thirdkrīḍāpayati krīḍayati krīḍāpayataḥ krīḍayataḥ krīḍāpayanti krīḍayanti


MiddleSingularDualPlural
Firstkrīḍāpaye krīḍaye krīḍāpayāvahe krīḍayāvahe krīḍāpayāmahe krīḍayāmahe
Secondkrīḍāpayase krīḍayase krīḍāpayethe krīḍayethe krīḍāpayadhve krīḍayadhve
Thirdkrīḍāpayate krīḍayate krīḍāpayete krīḍayete krīḍāpayante krīḍayante


PassiveSingularDualPlural
Firstkrīḍye krīḍāpye krīḍyāvahe krīḍāpyāvahe krīḍyāmahe krīḍāpyāmahe
Secondkrīḍyase krīḍāpyase krīḍyethe krīḍāpyethe krīḍyadhve krīḍāpyadhve
Thirdkrīḍyate krīḍāpyate krīḍyete krīḍāpyete krīḍyante krīḍāpyante


Imperfect

ActiveSingularDualPlural
Firstakrīḍāpayam akrīḍayam akrīḍāpayāva akrīḍayāva akrīḍāpayāma akrīḍayāma
Secondakrīḍāpayaḥ akrīḍayaḥ akrīḍāpayatam akrīḍayatam akrīḍāpayata akrīḍayata
Thirdakrīḍāpayat akrīḍayat akrīḍāpayatām akrīḍayatām akrīḍāpayan akrīḍayan


MiddleSingularDualPlural
Firstakrīḍāpaye akrīḍaye akrīḍāpayāvahi akrīḍayāvahi akrīḍāpayāmahi akrīḍayāmahi
Secondakrīḍāpayathāḥ akrīḍayathāḥ akrīḍāpayethām akrīḍayethām akrīḍāpayadhvam akrīḍayadhvam
Thirdakrīḍāpayata akrīḍayata akrīḍāpayetām akrīḍayetām akrīḍāpayanta akrīḍayanta


PassiveSingularDualPlural
Firstakrīḍye akrīḍāpye akrīḍyāvahi akrīḍāpyāvahi akrīḍyāmahi akrīḍāpyāmahi
Secondakrīḍyathāḥ akrīḍāpyathāḥ akrīḍyethām akrīḍāpyethām akrīḍyadhvam akrīḍāpyadhvam
Thirdakrīḍyata akrīḍāpyata akrīḍyetām akrīḍāpyetām akrīḍyanta akrīḍāpyanta


Optative

ActiveSingularDualPlural
Firstkrīḍāpayeyam krīḍayeyam krīḍāpayeva krīḍayeva krīḍāpayema krīḍayema
Secondkrīḍāpayeḥ krīḍayeḥ krīḍāpayetam krīḍayetam krīḍāpayeta krīḍayeta
Thirdkrīḍāpayet krīḍayet krīḍāpayetām krīḍayetām krīḍāpayeyuḥ krīḍayeyuḥ


MiddleSingularDualPlural
Firstkrīḍāpayeya krīḍayeya krīḍāpayevahi krīḍayevahi krīḍāpayemahi krīḍayemahi
Secondkrīḍāpayethāḥ krīḍayethāḥ krīḍāpayeyāthām krīḍayeyāthām krīḍāpayedhvam krīḍayedhvam
Thirdkrīḍāpayeta krīḍayeta krīḍāpayeyātām krīḍayeyātām krīḍāpayeran krīḍayeran


PassiveSingularDualPlural
Firstkrīḍyeya krīḍāpyeya krīḍyevahi krīḍāpyevahi krīḍyemahi krīḍāpyemahi
Secondkrīḍyethāḥ krīḍāpyethāḥ krīḍyeyāthām krīḍāpyeyāthām krīḍyedhvam krīḍāpyedhvam
Thirdkrīḍyeta krīḍāpyeta krīḍyeyātām krīḍāpyeyātām krīḍyeran krīḍāpyeran


Imperative

ActiveSingularDualPlural
Firstkrīḍāpayāni krīḍayāni krīḍāpayāva krīḍayāva krīḍāpayāma krīḍayāma
Secondkrīḍāpaya krīḍaya krīḍāpayatam krīḍayatam krīḍāpayata krīḍayata
Thirdkrīḍāpayatu krīḍayatu krīḍāpayatām krīḍayatām krīḍāpayantu krīḍayantu


MiddleSingularDualPlural
Firstkrīḍāpayai krīḍayai krīḍāpayāvahai krīḍayāvahai krīḍāpayāmahai krīḍayāmahai
Secondkrīḍāpayasva krīḍayasva krīḍāpayethām krīḍayethām krīḍāpayadhvam krīḍayadhvam
Thirdkrīḍāpayatām krīḍayatām krīḍāpayetām krīḍayetām krīḍāpayantām krīḍayantām


PassiveSingularDualPlural
Firstkrīḍyai krīḍāpyai krīḍyāvahai krīḍāpyāvahai krīḍyāmahai krīḍāpyāmahai
Secondkrīḍyasva krīḍāpyasva krīḍyethām krīḍāpyethām krīḍyadhvam krīḍāpyadhvam
Thirdkrīḍyatām krīḍāpyatām krīḍyetām krīḍāpyetām krīḍyantām krīḍāpyantām


Future

ActiveSingularDualPlural
Firstkrīḍāpayiṣyāmi krīḍayiṣyāmi krīḍāpayiṣyāvaḥ krīḍayiṣyāvaḥ krīḍāpayiṣyāmaḥ krīḍayiṣyāmaḥ
Secondkrīḍāpayiṣyasi krīḍayiṣyasi krīḍāpayiṣyathaḥ krīḍayiṣyathaḥ krīḍāpayiṣyatha krīḍayiṣyatha
Thirdkrīḍāpayiṣyati krīḍayiṣyati krīḍāpayiṣyataḥ krīḍayiṣyataḥ krīḍāpayiṣyanti krīḍayiṣyanti


MiddleSingularDualPlural
Firstkrīḍāpayiṣye krīḍayiṣye krīḍāpayiṣyāvahe krīḍayiṣyāvahe krīḍāpayiṣyāmahe krīḍayiṣyāmahe
Secondkrīḍāpayiṣyase krīḍayiṣyase krīḍāpayiṣyethe krīḍayiṣyethe krīḍāpayiṣyadhve krīḍayiṣyadhve
Thirdkrīḍāpayiṣyate krīḍayiṣyate krīḍāpayiṣyete krīḍayiṣyete krīḍāpayiṣyante krīḍayiṣyante


Future2

ActiveSingularDualPlural
Firstkrīḍāpayitāsmi krīḍayitāsmi krīḍāpayitāsvaḥ krīḍayitāsvaḥ krīḍāpayitāsmaḥ krīḍayitāsmaḥ
Secondkrīḍāpayitāsi krīḍayitāsi krīḍāpayitāsthaḥ krīḍayitāsthaḥ krīḍāpayitāstha krīḍayitāstha
Thirdkrīḍāpayitā krīḍayitā krīḍāpayitārau krīḍayitārau krīḍāpayitāraḥ krīḍayitāraḥ

Participles

Past Passive Participle
krīḍita m. n. krīḍitā f.

Past Passive Participle
krīḍāpita m. n. krīḍāpitā f.

Past Active Participle
krīḍāpitavat m. n. krīḍāpitavatī f.

Past Active Participle
krīḍitavat m. n. krīḍitavatī f.

Present Active Participle
krīḍayat m. n. krīḍayantī f.

Present Active Participle
krīḍāpayat m. n. krīḍāpayantī f.

Present Middle Participle
krīḍāpayamāna m. n. krīḍāpayamānā f.

Present Middle Participle
krīḍayamāna m. n. krīḍayamānā f.

Present Passive Participle
krīḍyamāna m. n. krīḍyamānā f.

Present Passive Participle
krīḍāpyamāna m. n. krīḍāpyamānā f.

Future Active Participle
krīḍāpayiṣyat m. n. krīḍāpayiṣyantī f.

Future Active Participle
krīḍayiṣyat m. n. krīḍayiṣyantī f.

Future Middle Participle
krīḍayiṣyamāṇa m. n. krīḍayiṣyamāṇā f.

Future Middle Participle
krīḍāpayiṣyamāṇa m. n. krīḍāpayiṣyamāṇā f.

Future Passive Participle
krīḍāpya m. n. krīḍāpyā f.

Future Passive Participle
krīḍāpanīya m. n. krīḍāpanīyā f.

Future Passive Participle
krīḍāpayitavya m. n. krīḍāpayitavyā f.

Future Passive Participle
krīḍya m. n. krīḍyā f.

Future Passive Participle
krīḍanīya m. n. krīḍanīyā f.

Future Passive Participle
krīḍayitavya m. n. krīḍayitavyā f.

Indeclinable forms

Infinitive
krīḍāpayitum

Infinitive
krīḍayitum

Absolutive
krīḍāpayitvā

Absolutive
krīḍayitvā

Absolutive
-krīḍya

Absolutive
-krīḍāpya

Periphrastic Perfect
krīḍāpayām

Periphrastic Perfect
krīḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria