Declension table of ?krīḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativekrīḍayiṣyat krīḍayiṣyantī krīḍayiṣyatī krīḍayiṣyanti
Vocativekrīḍayiṣyat krīḍayiṣyantī krīḍayiṣyatī krīḍayiṣyanti
Accusativekrīḍayiṣyat krīḍayiṣyantī krīḍayiṣyatī krīḍayiṣyanti
Instrumentalkrīḍayiṣyatā krīḍayiṣyadbhyām krīḍayiṣyadbhiḥ
Dativekrīḍayiṣyate krīḍayiṣyadbhyām krīḍayiṣyadbhyaḥ
Ablativekrīḍayiṣyataḥ krīḍayiṣyadbhyām krīḍayiṣyadbhyaḥ
Genitivekrīḍayiṣyataḥ krīḍayiṣyatoḥ krīḍayiṣyatām
Locativekrīḍayiṣyati krīḍayiṣyatoḥ krīḍayiṣyatsu

Adverb -krīḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria