Declension table of ?krīḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativekrīḍayiṣyan krīḍayiṣyantau krīḍayiṣyantaḥ
Vocativekrīḍayiṣyan krīḍayiṣyantau krīḍayiṣyantaḥ
Accusativekrīḍayiṣyantam krīḍayiṣyantau krīḍayiṣyataḥ
Instrumentalkrīḍayiṣyatā krīḍayiṣyadbhyām krīḍayiṣyadbhiḥ
Dativekrīḍayiṣyate krīḍayiṣyadbhyām krīḍayiṣyadbhyaḥ
Ablativekrīḍayiṣyataḥ krīḍayiṣyadbhyām krīḍayiṣyadbhyaḥ
Genitivekrīḍayiṣyataḥ krīḍayiṣyatoḥ krīḍayiṣyatām
Locativekrīḍayiṣyati krīḍayiṣyatoḥ krīḍayiṣyatsu

Compound krīḍayiṣyat -

Adverb -krīḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria