Declension table of krīḍita

Deva

MasculineSingularDualPlural
Nominativekrīḍitaḥ krīḍitau krīḍitāḥ
Vocativekrīḍita krīḍitau krīḍitāḥ
Accusativekrīḍitam krīḍitau krīḍitān
Instrumentalkrīḍitena krīḍitābhyām krīḍitaiḥ krīḍitebhiḥ
Dativekrīḍitāya krīḍitābhyām krīḍitebhyaḥ
Ablativekrīḍitāt krīḍitābhyām krīḍitebhyaḥ
Genitivekrīḍitasya krīḍitayoḥ krīḍitānām
Locativekrīḍite krīḍitayoḥ krīḍiteṣu

Compound krīḍita -

Adverb -krīḍitam -krīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria