तिङन्तावली क्रीड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडति क्रीडतः क्रीडन्ति
मध्यमक्रीडसि क्रीडथः क्रीडथ
उत्तमक्रीडामि क्रीडावः क्रीडामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडते क्रीडेते क्रीडन्ते
मध्यमक्रीडसे क्रीडेथे क्रीडध्वे
उत्तमक्रीडे क्रीडावहे क्रीडामहे


कर्मणिएकद्विबहु
प्रथमक्रीड्यते क्रीड्येते क्रीड्यन्ते
मध्यमक्रीड्यसे क्रीड्येथे क्रीड्यध्वे
उत्तमक्रीड्ये क्रीड्यावहे क्रीड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रीडत् अक्रीडताम् अक्रीडन्
मध्यमअक्रीडः अक्रीडतम् अक्रीडत
उत्तमअक्रीडम् अक्रीडाव अक्रीडाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रीडत अक्रीडेताम् अक्रीडन्त
मध्यमअक्रीडथाः अक्रीडेथाम् अक्रीडध्वम्
उत्तमअक्रीडे अक्रीडावहि अक्रीडामहि


कर्मणिएकद्विबहु
प्रथमअक्रीड्यत अक्रीड्येताम् अक्रीड्यन्त
मध्यमअक्रीड्यथाः अक्रीड्येथाम् अक्रीड्यध्वम्
उत्तमअक्रीड्ये अक्रीड्यावहि अक्रीड्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीडेत् क्रीडेताम् क्रीडेयुः
मध्यमक्रीडेः क्रीडेतम् क्रीडेत
उत्तमक्रीडेयम् क्रीडेव क्रीडेम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडेत क्रीडेयाताम् क्रीडेरन्
मध्यमक्रीडेथाः क्रीडेयाथाम् क्रीडेध्वम्
उत्तमक्रीडेय क्रीडेवहि क्रीडेमहि


कर्मणिएकद्विबहु
प्रथमक्रीड्येत क्रीड्येयाताम् क्रीड्येरन्
मध्यमक्रीड्येथाः क्रीड्येयाथाम् क्रीड्येध्वम्
उत्तमक्रीड्येय क्रीड्येवहि क्रीड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडतु क्रीडताम् क्रीडन्तु
मध्यमक्रीड क्रीडतम् क्रीडत
उत्तमक्रीडानि क्रीडाव क्रीडाम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडताम् क्रीडेताम् क्रीडन्ताम्
मध्यमक्रीडस्व क्रीडेथाम् क्रीडध्वम्
उत्तमक्रीडै क्रीडावहै क्रीडामहै


कर्मणिएकद्विबहु
प्रथमक्रीड्यताम् क्रीड्येताम् क्रीड्यन्ताम्
मध्यमक्रीड्यस्व क्रीड्येथाम् क्रीड्यध्वम्
उत्तमक्रीड्यै क्रीड्यावहै क्रीड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति
मध्यमक्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
उत्तमक्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडिष्यते क्रीडिष्येते क्रीडिष्यन्ते
मध्यमक्रीडिष्यसे क्रीडिष्येथे क्रीडिष्यध्वे
उत्तमक्रीडिष्ये क्रीडिष्यावहे क्रीडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडिता क्रीडितारौ क्रीडितारः
मध्यमक्रीडितासि क्रीडितास्थः क्रीडितास्थ
उत्तमक्रीडितास्मि क्रीडितास्वः क्रीडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्रीड चिक्रीडतुः चिक्रीडुः
मध्यमचिक्रीडिथ चिक्रीडथुः चिक्रीड
उत्तमचिक्रीड चिक्रीडिव चिक्रीडिम


आत्मनेपदेएकद्विबहु
प्रथमचिक्रीडे चिक्रीडाते चिक्रीडिरे
मध्यमचिक्रीडिषे चिक्रीडाथे चिक्रीडिध्वे
उत्तमचिक्रीडे चिक्रीडिवहे चिक्रीडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः
मध्यमक्रीड्याः क्रीड्यास्तम् क्रीड्यास्त
उत्तमक्रीड्यासम् क्रीड्यास्व क्रीड्यास्म

कृदन्त

क्त
क्रीडित m. n. क्रीडिता f.

क्तवतु
क्रीडितवत् m. n. क्रीडितवती f.

शतृ
क्रीडत् m. n. क्रीडन्ती f.

शानच्
क्रीडमान m. n. क्रीडमाना f.

शानच् कर्मणि
क्रीड्यमान m. n. क्रीड्यमाना f.

लुडादेश पर
क्रीडिष्यत् m. n. क्रीडिष्यन्ती f.

लुडादेश आत्म
क्रीडिष्यमाण m. n. क्रीडिष्यमाणा f.

तव्य
क्रीडितव्य m. n. क्रीडितव्या f.

यत्
क्रीड्य m. n. क्रीड्या f.

अनीयर्
क्रीडनीय m. n. क्रीडनीया f.

लिडादेश पर
चिक्रीड्वस् m. n. चिक्रीडुषी f.

लिडादेश आत्म
चिक्रीडान m. n. चिक्रीडाना f.

अव्यय

तुमुन्
क्रीडितुम्

क्त्वा
क्रीडित्वा

ल्यप्
॰क्रीड्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडापयति क्रीडयति क्रीडापयतः क्रीडयतः क्रीडापयन्ति क्रीडयन्ति
मध्यमक्रीडापयसि क्रीडयसि क्रीडापयथः क्रीडयथः क्रीडापयथ क्रीडयथ
उत्तमक्रीडापयामि क्रीडयामि क्रीडापयावः क्रीडयावः क्रीडापयामः क्रीडयामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडापयते क्रीडयते क्रीडापयेते क्रीडयेते क्रीडापयन्ते क्रीडयन्ते
मध्यमक्रीडापयसे क्रीडयसे क्रीडापयेथे क्रीडयेथे क्रीडापयध्वे क्रीडयध्वे
उत्तमक्रीडापये क्रीडये क्रीडापयावहे क्रीडयावहे क्रीडापयामहे क्रीडयामहे


कर्मणिएकद्विबहु
प्रथमक्रीड्यते क्रीडाप्यते क्रीड्येते क्रीडाप्येते क्रीड्यन्ते क्रीडाप्यन्ते
मध्यमक्रीड्यसे क्रीडाप्यसे क्रीड्येथे क्रीडाप्येथे क्रीड्यध्वे क्रीडाप्यध्वे
उत्तमक्रीड्ये क्रीडाप्ये क्रीड्यावहे क्रीडाप्यावहे क्रीड्यामहे क्रीडाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रीडापयत् अक्रीडयत् अक्रीडापयताम् अक्रीडयताम् अक्रीडापयन् अक्रीडयन्
मध्यमअक्रीडापयः अक्रीडयः अक्रीडापयतम् अक्रीडयतम् अक्रीडापयत अक्रीडयत
उत्तमअक्रीडापयम् अक्रीडयम् अक्रीडापयाव अक्रीडयाव अक्रीडापयाम अक्रीडयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रीडापयत अक्रीडयत अक्रीडापयेताम् अक्रीडयेताम् अक्रीडापयन्त अक्रीडयन्त
मध्यमअक्रीडापयथाः अक्रीडयथाः अक्रीडापयेथाम् अक्रीडयेथाम् अक्रीडापयध्वम् अक्रीडयध्वम्
उत्तमअक्रीडापये अक्रीडये अक्रीडापयावहि अक्रीडयावहि अक्रीडापयामहि अक्रीडयामहि


कर्मणिएकद्विबहु
प्रथमअक्रीड्यत अक्रीडाप्यत अक्रीड्येताम् अक्रीडाप्येताम् अक्रीड्यन्त अक्रीडाप्यन्त
मध्यमअक्रीड्यथाः अक्रीडाप्यथाः अक्रीड्येथाम् अक्रीडाप्येथाम् अक्रीड्यध्वम् अक्रीडाप्यध्वम्
उत्तमअक्रीड्ये अक्रीडाप्ये अक्रीड्यावहि अक्रीडाप्यावहि अक्रीड्यामहि अक्रीडाप्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीडापयेत् क्रीडयेत् क्रीडापयेताम् क्रीडयेताम् क्रीडापयेयुः क्रीडयेयुः
मध्यमक्रीडापयेः क्रीडयेः क्रीडापयेतम् क्रीडयेतम् क्रीडापयेत क्रीडयेत
उत्तमक्रीडापयेयम् क्रीडयेयम् क्रीडापयेव क्रीडयेव क्रीडापयेम क्रीडयेम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडापयेत क्रीडयेत क्रीडापयेयाताम् क्रीडयेयाताम् क्रीडापयेरन् क्रीडयेरन्
मध्यमक्रीडापयेथाः क्रीडयेथाः क्रीडापयेयाथाम् क्रीडयेयाथाम् क्रीडापयेध्वम् क्रीडयेध्वम्
उत्तमक्रीडापयेय क्रीडयेय क्रीडापयेवहि क्रीडयेवहि क्रीडापयेमहि क्रीडयेमहि


कर्मणिएकद्विबहु
प्रथमक्रीड्येत क्रीडाप्येत क्रीड्येयाताम् क्रीडाप्येयाताम् क्रीड्येरन् क्रीडाप्येरन्
मध्यमक्रीड्येथाः क्रीडाप्येथाः क्रीड्येयाथाम् क्रीडाप्येयाथाम् क्रीड्येध्वम् क्रीडाप्येध्वम्
उत्तमक्रीड्येय क्रीडाप्येय क्रीड्येवहि क्रीडाप्येवहि क्रीड्येमहि क्रीडाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडापयतु क्रीडयतु क्रीडापयताम् क्रीडयताम् क्रीडापयन्तु क्रीडयन्तु
मध्यमक्रीडापय क्रीडय क्रीडापयतम् क्रीडयतम् क्रीडापयत क्रीडयत
उत्तमक्रीडापयानि क्रीडयानि क्रीडापयाव क्रीडयाव क्रीडापयाम क्रीडयाम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडापयताम् क्रीडयताम् क्रीडापयेताम् क्रीडयेताम् क्रीडापयन्ताम् क्रीडयन्ताम्
मध्यमक्रीडापयस्व क्रीडयस्व क्रीडापयेथाम् क्रीडयेथाम् क्रीडापयध्वम् क्रीडयध्वम्
उत्तमक्रीडापयै क्रीडयै क्रीडापयावहै क्रीडयावहै क्रीडापयामहै क्रीडयामहै


कर्मणिएकद्विबहु
प्रथमक्रीड्यताम् क्रीडाप्यताम् क्रीड्येताम् क्रीडाप्येताम् क्रीड्यन्ताम् क्रीडाप्यन्ताम्
मध्यमक्रीड्यस्व क्रीडाप्यस्व क्रीड्येथाम् क्रीडाप्येथाम् क्रीड्यध्वम् क्रीडाप्यध्वम्
उत्तमक्रीड्यै क्रीडाप्यै क्रीड्यावहै क्रीडाप्यावहै क्रीड्यामहै क्रीडाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडापयिष्यति क्रीडयिष्यति क्रीडापयिष्यतः क्रीडयिष्यतः क्रीडापयिष्यन्ति क्रीडयिष्यन्ति
मध्यमक्रीडापयिष्यसि क्रीडयिष्यसि क्रीडापयिष्यथः क्रीडयिष्यथः क्रीडापयिष्यथ क्रीडयिष्यथ
उत्तमक्रीडापयिष्यामि क्रीडयिष्यामि क्रीडापयिष्यावः क्रीडयिष्यावः क्रीडापयिष्यामः क्रीडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडापयिष्यते क्रीडयिष्यते क्रीडापयिष्येते क्रीडयिष्येते क्रीडापयिष्यन्ते क्रीडयिष्यन्ते
मध्यमक्रीडापयिष्यसे क्रीडयिष्यसे क्रीडापयिष्येथे क्रीडयिष्येथे क्रीडापयिष्यध्वे क्रीडयिष्यध्वे
उत्तमक्रीडापयिष्ये क्रीडयिष्ये क्रीडापयिष्यावहे क्रीडयिष्यावहे क्रीडापयिष्यामहे क्रीडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडापयिता क्रीडयिता क्रीडापयितारौ क्रीडयितारौ क्रीडापयितारः क्रीडयितारः
मध्यमक्रीडापयितासि क्रीडयितासि क्रीडापयितास्थः क्रीडयितास्थः क्रीडापयितास्थ क्रीडयितास्थ
उत्तमक्रीडापयितास्मि क्रीडयितास्मि क्रीडापयितास्वः क्रीडयितास्वः क्रीडापयितास्मः क्रीडयितास्मः

कृदन्त

क्त
क्रीडित m. n. क्रीडिता f.

क्त
क्रीडापित m. n. क्रीडापिता f.

क्तवतु
क्रीडापितवत् m. n. क्रीडापितवती f.

क्तवतु
क्रीडितवत् m. n. क्रीडितवती f.

शतृ
क्रीडयत् m. n. क्रीडयन्ती f.

शतृ
क्रीडापयत् m. n. क्रीडापयन्ती f.

शानच्
क्रीडापयमान m. n. क्रीडापयमाना f.

शानच्
क्रीडयमान m. n. क्रीडयमाना f.

शानच् कर्मणि
क्रीड्यमान m. n. क्रीड्यमाना f.

शानच् कर्मणि
क्रीडाप्यमान m. n. क्रीडाप्यमाना f.

लुडादेश पर
क्रीडापयिष्यत् m. n. क्रीडापयिष्यन्ती f.

लुडादेश पर
क्रीडयिष्यत् m. n. क्रीडयिष्यन्ती f.

लुडादेश आत्म
क्रीडयिष्यमाण m. n. क्रीडयिष्यमाणा f.

लुडादेश आत्म
क्रीडापयिष्यमाण m. n. क्रीडापयिष्यमाणा f.

यत्
क्रीडाप्य m. n. क्रीडाप्या f.

अनीयर्
क्रीडापनीय m. n. क्रीडापनीया f.

तव्य
क्रीडापयितव्य m. n. क्रीडापयितव्या f.

यत्
क्रीड्य m. n. क्रीड्या f.

अनीयर्
क्रीडनीय m. n. क्रीडनीया f.

तव्य
क्रीडयितव्य m. n. क्रीडयितव्या f.

अव्यय

तुमुन्
क्रीडापयितुम्

तुमुन्
क्रीडयितुम्

क्त्वा
क्रीडापयित्वा

क्त्वा
क्रीडयित्वा

ल्यप्
॰क्रीड्य

ल्यप्
॰क्रीडाप्य

लिट्
क्रीडापयाम्

लिट्
क्रीडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria