तिङन्तावली
क्रीड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडति
क्रीडतः
क्रीडन्ति
मध्यम
क्रीडसि
क्रीडथः
क्रीडथ
उत्तम
क्रीडामि
क्रीडावः
क्रीडामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडते
क्रीडेते
क्रीडन्ते
मध्यम
क्रीडसे
क्रीडेथे
क्रीडध्वे
उत्तम
क्रीडे
क्रीडावहे
क्रीडामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्रीड्यते
क्रीड्येते
क्रीड्यन्ते
मध्यम
क्रीड्यसे
क्रीड्येथे
क्रीड्यध्वे
उत्तम
क्रीड्ये
क्रीड्यावहे
क्रीड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्रीडत्
अक्रीडताम्
अक्रीडन्
मध्यम
अक्रीडः
अक्रीडतम्
अक्रीडत
उत्तम
अक्रीडम्
अक्रीडाव
अक्रीडाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्रीडत
अक्रीडेताम्
अक्रीडन्त
मध्यम
अक्रीडथाः
अक्रीडेथाम्
अक्रीडध्वम्
उत्तम
अक्रीडे
अक्रीडावहि
अक्रीडामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्रीड्यत
अक्रीड्येताम्
अक्रीड्यन्त
मध्यम
अक्रीड्यथाः
अक्रीड्येथाम्
अक्रीड्यध्वम्
उत्तम
अक्रीड्ये
अक्रीड्यावहि
अक्रीड्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडेत्
क्रीडेताम्
क्रीडेयुः
मध्यम
क्रीडेः
क्रीडेतम्
क्रीडेत
उत्तम
क्रीडेयम्
क्रीडेव
क्रीडेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडेत
क्रीडेयाताम्
क्रीडेरन्
मध्यम
क्रीडेथाः
क्रीडेयाथाम्
क्रीडेध्वम्
उत्तम
क्रीडेय
क्रीडेवहि
क्रीडेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्रीड्येत
क्रीड्येयाताम्
क्रीड्येरन्
मध्यम
क्रीड्येथाः
क्रीड्येयाथाम्
क्रीड्येध्वम्
उत्तम
क्रीड्येय
क्रीड्येवहि
क्रीड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडतु
क्रीडताम्
क्रीडन्तु
मध्यम
क्रीड
क्रीडतम्
क्रीडत
उत्तम
क्रीडानि
क्रीडाव
क्रीडाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडताम्
क्रीडेताम्
क्रीडन्ताम्
मध्यम
क्रीडस्व
क्रीडेथाम्
क्रीडध्वम्
उत्तम
क्रीडै
क्रीडावहै
क्रीडामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्रीड्यताम्
क्रीड्येताम्
क्रीड्यन्ताम्
मध्यम
क्रीड्यस्व
क्रीड्येथाम्
क्रीड्यध्वम्
उत्तम
क्रीड्यै
क्रीड्यावहै
क्रीड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडिष्यति
क्रीडिष्यतः
क्रीडिष्यन्ति
मध्यम
क्रीडिष्यसि
क्रीडिष्यथः
क्रीडिष्यथ
उत्तम
क्रीडिष्यामि
क्रीडिष्यावः
क्रीडिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडिष्यते
क्रीडिष्येते
क्रीडिष्यन्ते
मध्यम
क्रीडिष्यसे
क्रीडिष्येथे
क्रीडिष्यध्वे
उत्तम
क्रीडिष्ये
क्रीडिष्यावहे
क्रीडिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडिता
क्रीडितारौ
क्रीडितारः
मध्यम
क्रीडितासि
क्रीडितास्थः
क्रीडितास्थ
उत्तम
क्रीडितास्मि
क्रीडितास्वः
क्रीडितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चिक्रीड
चिक्रीडतुः
चिक्रीडुः
मध्यम
चिक्रीडिथ
चिक्रीडथुः
चिक्रीड
उत्तम
चिक्रीड
चिक्रीडिव
चिक्रीडिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चिक्रीडे
चिक्रीडाते
चिक्रीडिरे
मध्यम
चिक्रीडिषे
चिक्रीडाथे
चिक्रीडिध्वे
उत्तम
चिक्रीडे
चिक्रीडिवहे
चिक्रीडिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीड्यात्
क्रीड्यास्ताम्
क्रीड्यासुः
मध्यम
क्रीड्याः
क्रीड्यास्तम्
क्रीड्यास्त
उत्तम
क्रीड्यासम्
क्रीड्यास्व
क्रीड्यास्म
कृदन्त
क्त
क्रीडित
m.
n.
क्रीडिता
f.
क्तवतु
क्रीडितवत्
m.
n.
क्रीडितवती
f.
शतृ
क्रीडत्
m.
n.
क्रीडन्ती
f.
शानच्
क्रीडमान
m.
n.
क्रीडमाना
f.
शानच् कर्मणि
क्रीड्यमान
m.
n.
क्रीड्यमाना
f.
लुडादेश पर
क्रीडिष्यत्
m.
n.
क्रीडिष्यन्ती
f.
लुडादेश आत्म
क्रीडिष्यमाण
m.
n.
क्रीडिष्यमाणा
f.
तव्य
क्रीडितव्य
m.
n.
क्रीडितव्या
f.
यत्
क्रीड्य
m.
n.
क्रीड्या
f.
अनीयर्
क्रीडनीय
m.
n.
क्रीडनीया
f.
लिडादेश पर
चिक्रीड्वस्
m.
n.
चिक्रीडुषी
f.
लिडादेश आत्म
चिक्रीडान
m.
n.
चिक्रीडाना
f.
अव्यय
तुमुन्
क्रीडितुम्
क्त्वा
क्रीडित्वा
ल्यप्
॰क्रीड्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडयति
क्रीडयतः
क्रीडयन्ति
मध्यम
क्रीडयसि
क्रीडयथः
क्रीडयथ
उत्तम
क्रीडयामि
क्रीडयावः
क्रीडयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडयते
क्रीडयेते
क्रीडयन्ते
मध्यम
क्रीडयसे
क्रीडयेथे
क्रीडयध्वे
उत्तम
क्रीडये
क्रीडयावहे
क्रीडयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
क्रीड्यते
क्रीड्येते
क्रीड्यन्ते
मध्यम
क्रीड्यसे
क्रीड्येथे
क्रीड्यध्वे
उत्तम
क्रीड्ये
क्रीड्यावहे
क्रीड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अक्रीडयत्
अक्रीडयताम्
अक्रीडयन्
मध्यम
अक्रीडयः
अक्रीडयतम्
अक्रीडयत
उत्तम
अक्रीडयम्
अक्रीडयाव
अक्रीडयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अक्रीडयत
अक्रीडयेताम्
अक्रीडयन्त
मध्यम
अक्रीडयथाः
अक्रीडयेथाम्
अक्रीडयध्वम्
उत्तम
अक्रीडये
अक्रीडयावहि
अक्रीडयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अक्रीड्यत
अक्रीड्येताम्
अक्रीड्यन्त
मध्यम
अक्रीड्यथाः
अक्रीड्येथाम्
अक्रीड्यध्वम्
उत्तम
अक्रीड्ये
अक्रीड्यावहि
अक्रीड्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडयेत्
क्रीडयेताम्
क्रीडयेयुः
मध्यम
क्रीडयेः
क्रीडयेतम्
क्रीडयेत
उत्तम
क्रीडयेयम्
क्रीडयेव
क्रीडयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडयेत
क्रीडयेयाताम्
क्रीडयेरन्
मध्यम
क्रीडयेथाः
क्रीडयेयाथाम्
क्रीडयेध्वम्
उत्तम
क्रीडयेय
क्रीडयेवहि
क्रीडयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
क्रीड्येत
क्रीड्येयाताम्
क्रीड्येरन्
मध्यम
क्रीड्येथाः
क्रीड्येयाथाम्
क्रीड्येध्वम्
उत्तम
क्रीड्येय
क्रीड्येवहि
क्रीड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडयतु
क्रीडयताम्
क्रीडयन्तु
मध्यम
क्रीडय
क्रीडयतम्
क्रीडयत
उत्तम
क्रीडयानि
क्रीडयाव
क्रीडयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडयताम्
क्रीडयेताम्
क्रीडयन्ताम्
मध्यम
क्रीडयस्व
क्रीडयेथाम्
क्रीडयध्वम्
उत्तम
क्रीडयै
क्रीडयावहै
क्रीडयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
क्रीड्यताम्
क्रीड्येताम्
क्रीड्यन्ताम्
मध्यम
क्रीड्यस्व
क्रीड्येथाम्
क्रीड्यध्वम्
उत्तम
क्रीड्यै
क्रीड्यावहै
क्रीड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडयिष्यति
क्रीडयिष्यतः
क्रीडयिष्यन्ति
मध्यम
क्रीडयिष्यसि
क्रीडयिष्यथः
क्रीडयिष्यथ
उत्तम
क्रीडयिष्यामि
क्रीडयिष्यावः
क्रीडयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
क्रीडयिष्यते
क्रीडयिष्येते
क्रीडयिष्यन्ते
मध्यम
क्रीडयिष्यसे
क्रीडयिष्येथे
क्रीडयिष्यध्वे
उत्तम
क्रीडयिष्ये
क्रीडयिष्यावहे
क्रीडयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
क्रीडयिता
क्रीडयितारौ
क्रीडयितारः
मध्यम
क्रीडयितासि
क्रीडयितास्थः
क्रीडयितास्थ
उत्तम
क्रीडयितास्मि
क्रीडयितास्वः
क्रीडयितास्मः
कृदन्त
क्त
क्रीडित
m.
n.
क्रीडिता
f.
क्तवतु
क्रीडितवत्
m.
n.
क्रीडितवती
f.
शतृ
क्रीडयत्
m.
n.
क्रीडयन्ती
f.
शानच्
क्रीडयमान
m.
n.
क्रीडयमाना
f.
शानच् कर्मणि
क्रीड्यमान
m.
n.
क्रीड्यमाना
f.
लुडादेश पर
क्रीडयिष्यत्
m.
n.
क्रीडयिष्यन्ती
f.
लुडादेश आत्म
क्रीडयिष्यमाण
m.
n.
क्रीडयिष्यमाणा
f.
यत्
क्रीड्य
m.
n.
क्रीड्या
f.
अनीयर्
क्रीडनीय
m.
n.
क्रीडनीया
f.
तव्य
क्रीडयितव्य
m.
n.
क्रीडयितव्या
f.
अव्यय
तुमुन्
क्रीडयितुम्
क्त्वा
क्रीडयित्वा
ल्यप्
॰क्रीड्य
लिट्
क्रीडयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023