तिङन्तावली क्रीड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडति क्रीडतः क्रीडन्ति
मध्यमक्रीडसि क्रीडथः क्रीडथ
उत्तमक्रीडामि क्रीडावः क्रीडामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडते क्रीडेते क्रीडन्ते
मध्यमक्रीडसे क्रीडेथे क्रीडध्वे
उत्तमक्रीडे क्रीडावहे क्रीडामहे


कर्मणिएकद्विबहु
प्रथमक्रीड्यते क्रीड्येते क्रीड्यन्ते
मध्यमक्रीड्यसे क्रीड्येथे क्रीड्यध्वे
उत्तमक्रीड्ये क्रीड्यावहे क्रीड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रीडत् अक्रीडताम् अक्रीडन्
मध्यमअक्रीडः अक्रीडतम् अक्रीडत
उत्तमअक्रीडम् अक्रीडाव अक्रीडाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रीडत अक्रीडेताम् अक्रीडन्त
मध्यमअक्रीडथाः अक्रीडेथाम् अक्रीडध्वम्
उत्तमअक्रीडे अक्रीडावहि अक्रीडामहि


कर्मणिएकद्विबहु
प्रथमअक्रीड्यत अक्रीड्येताम् अक्रीड्यन्त
मध्यमअक्रीड्यथाः अक्रीड्येथाम् अक्रीड्यध्वम्
उत्तमअक्रीड्ये अक्रीड्यावहि अक्रीड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीडेत् क्रीडेताम् क्रीडेयुः
मध्यमक्रीडेः क्रीडेतम् क्रीडेत
उत्तमक्रीडेयम् क्रीडेव क्रीडेम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडेत क्रीडेयाताम् क्रीडेरन्
मध्यमक्रीडेथाः क्रीडेयाथाम् क्रीडेध्वम्
उत्तमक्रीडेय क्रीडेवहि क्रीडेमहि


कर्मणिएकद्विबहु
प्रथमक्रीड्येत क्रीड्येयाताम् क्रीड्येरन्
मध्यमक्रीड्येथाः क्रीड्येयाथाम् क्रीड्येध्वम्
उत्तमक्रीड्येय क्रीड्येवहि क्रीड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडतु क्रीडताम् क्रीडन्तु
मध्यमक्रीड क्रीडतम् क्रीडत
उत्तमक्रीडानि क्रीडाव क्रीडाम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडताम् क्रीडेताम् क्रीडन्ताम्
मध्यमक्रीडस्व क्रीडेथाम् क्रीडध्वम्
उत्तमक्रीडै क्रीडावहै क्रीडामहै


कर्मणिएकद्विबहु
प्रथमक्रीड्यताम् क्रीड्येताम् क्रीड्यन्ताम्
मध्यमक्रीड्यस्व क्रीड्येथाम् क्रीड्यध्वम्
उत्तमक्रीड्यै क्रीड्यावहै क्रीड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति
मध्यमक्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
उत्तमक्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडिष्यते क्रीडिष्येते क्रीडिष्यन्ते
मध्यमक्रीडिष्यसे क्रीडिष्येथे क्रीडिष्यध्वे
उत्तमक्रीडिष्ये क्रीडिष्यावहे क्रीडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडिता क्रीडितारौ क्रीडितारः
मध्यमक्रीडितासि क्रीडितास्थः क्रीडितास्थ
उत्तमक्रीडितास्मि क्रीडितास्वः क्रीडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्रीड चिक्रीडतुः चिक्रीडुः
मध्यमचिक्रीडिथ चिक्रीडथुः चिक्रीड
उत्तमचिक्रीड चिक्रीडिव चिक्रीडिम


आत्मनेपदेएकद्विबहु
प्रथमचिक्रीडे चिक्रीडाते चिक्रीडिरे
मध्यमचिक्रीडिषे चिक्रीडाथे चिक्रीडिध्वे
उत्तमचिक्रीडे चिक्रीडिवहे चिक्रीडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः
मध्यमक्रीड्याः क्रीड्यास्तम् क्रीड्यास्त
उत्तमक्रीड्यासम् क्रीड्यास्व क्रीड्यास्म

कृदन्त

क्त
क्रीडित m. n. क्रीडिता f.

क्तवतु
क्रीडितवत् m. n. क्रीडितवती f.

शतृ
क्रीडत् m. n. क्रीडन्ती f.

शानच्
क्रीडमान m. n. क्रीडमाना f.

शानच् कर्मणि
क्रीड्यमान m. n. क्रीड्यमाना f.

लुडादेश पर
क्रीडिष्यत् m. n. क्रीडिष्यन्ती f.

लुडादेश आत्म
क्रीडिष्यमाण m. n. क्रीडिष्यमाणा f.

तव्य
क्रीडितव्य m. n. क्रीडितव्या f.

यत्
क्रीड्य m. n. क्रीड्या f.

अनीयर्
क्रीडनीय m. n. क्रीडनीया f.

लिडादेश पर
चिक्रीड्वस् m. n. चिक्रीडुषी f.

लिडादेश आत्म
चिक्रीडान m. n. चिक्रीडाना f.

अव्यय

तुमुन्
क्रीडितुम्

क्त्वा
क्रीडित्वा

ल्यप्
॰क्रीड्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडयति क्रीडयतः क्रीडयन्ति
मध्यमक्रीडयसि क्रीडयथः क्रीडयथ
उत्तमक्रीडयामि क्रीडयावः क्रीडयामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडयते क्रीडयेते क्रीडयन्ते
मध्यमक्रीडयसे क्रीडयेथे क्रीडयध्वे
उत्तमक्रीडये क्रीडयावहे क्रीडयामहे


कर्मणिएकद्विबहु
प्रथमक्रीड्यते क्रीड्येते क्रीड्यन्ते
मध्यमक्रीड्यसे क्रीड्येथे क्रीड्यध्वे
उत्तमक्रीड्ये क्रीड्यावहे क्रीड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रीडयत् अक्रीडयताम् अक्रीडयन्
मध्यमअक्रीडयः अक्रीडयतम् अक्रीडयत
उत्तमअक्रीडयम् अक्रीडयाव अक्रीडयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रीडयत अक्रीडयेताम् अक्रीडयन्त
मध्यमअक्रीडयथाः अक्रीडयेथाम् अक्रीडयध्वम्
उत्तमअक्रीडये अक्रीडयावहि अक्रीडयामहि


कर्मणिएकद्विबहु
प्रथमअक्रीड्यत अक्रीड्येताम् अक्रीड्यन्त
मध्यमअक्रीड्यथाः अक्रीड्येथाम् अक्रीड्यध्वम्
उत्तमअक्रीड्ये अक्रीड्यावहि अक्रीड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीडयेत् क्रीडयेताम् क्रीडयेयुः
मध्यमक्रीडयेः क्रीडयेतम् क्रीडयेत
उत्तमक्रीडयेयम् क्रीडयेव क्रीडयेम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडयेत क्रीडयेयाताम् क्रीडयेरन्
मध्यमक्रीडयेथाः क्रीडयेयाथाम् क्रीडयेध्वम्
उत्तमक्रीडयेय क्रीडयेवहि क्रीडयेमहि


कर्मणिएकद्विबहु
प्रथमक्रीड्येत क्रीड्येयाताम् क्रीड्येरन्
मध्यमक्रीड्येथाः क्रीड्येयाथाम् क्रीड्येध्वम्
उत्तमक्रीड्येय क्रीड्येवहि क्रीड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडयतु क्रीडयताम् क्रीडयन्तु
मध्यमक्रीडय क्रीडयतम् क्रीडयत
उत्तमक्रीडयानि क्रीडयाव क्रीडयाम


आत्मनेपदेएकद्विबहु
प्रथमक्रीडयताम् क्रीडयेताम् क्रीडयन्ताम्
मध्यमक्रीडयस्व क्रीडयेथाम् क्रीडयध्वम्
उत्तमक्रीडयै क्रीडयावहै क्रीडयामहै


कर्मणिएकद्विबहु
प्रथमक्रीड्यताम् क्रीड्येताम् क्रीड्यन्ताम्
मध्यमक्रीड्यस्व क्रीड्येथाम् क्रीड्यध्वम्
उत्तमक्रीड्यै क्रीड्यावहै क्रीड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडयिष्यति क्रीडयिष्यतः क्रीडयिष्यन्ति
मध्यमक्रीडयिष्यसि क्रीडयिष्यथः क्रीडयिष्यथ
उत्तमक्रीडयिष्यामि क्रीडयिष्यावः क्रीडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रीडयिष्यते क्रीडयिष्येते क्रीडयिष्यन्ते
मध्यमक्रीडयिष्यसे क्रीडयिष्येथे क्रीडयिष्यध्वे
उत्तमक्रीडयिष्ये क्रीडयिष्यावहे क्रीडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रीडयिता क्रीडयितारौ क्रीडयितारः
मध्यमक्रीडयितासि क्रीडयितास्थः क्रीडयितास्थ
उत्तमक्रीडयितास्मि क्रीडयितास्वः क्रीडयितास्मः

कृदन्त

क्त
क्रीडित m. n. क्रीडिता f.

क्तवतु
क्रीडितवत् m. n. क्रीडितवती f.

शतृ
क्रीडयत् m. n. क्रीडयन्ती f.

शानच्
क्रीडयमान m. n. क्रीडयमाना f.

शानच् कर्मणि
क्रीड्यमान m. n. क्रीड्यमाना f.

लुडादेश पर
क्रीडयिष्यत् m. n. क्रीडयिष्यन्ती f.

लुडादेश आत्म
क्रीडयिष्यमाण m. n. क्रीडयिष्यमाणा f.

यत्
क्रीड्य m. n. क्रीड्या f.

अनीयर्
क्रीडनीय m. n. क्रीडनीया f.

तव्य
क्रीडयितव्य m. n. क्रीडयितव्या f.

अव्यय

तुमुन्
क्रीडयितुम्

क्त्वा
क्रीडयित्वा

ल्यप्
॰क्रीड्य

लिट्
क्रीडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria