Declension table of ?krīḍayamāna

Deva

NeuterSingularDualPlural
Nominativekrīḍayamānam krīḍayamāne krīḍayamānāni
Vocativekrīḍayamāna krīḍayamāne krīḍayamānāni
Accusativekrīḍayamānam krīḍayamāne krīḍayamānāni
Instrumentalkrīḍayamānena krīḍayamānābhyām krīḍayamānaiḥ
Dativekrīḍayamānāya krīḍayamānābhyām krīḍayamānebhyaḥ
Ablativekrīḍayamānāt krīḍayamānābhyām krīḍayamānebhyaḥ
Genitivekrīḍayamānasya krīḍayamānayoḥ krīḍayamānānām
Locativekrīḍayamāne krīḍayamānayoḥ krīḍayamāneṣu

Compound krīḍayamāna -

Adverb -krīḍayamānam -krīḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria