Declension table of ?krīḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekrīḍayiṣyantī krīḍayiṣyantyau krīḍayiṣyantyaḥ
Vocativekrīḍayiṣyanti krīḍayiṣyantyau krīḍayiṣyantyaḥ
Accusativekrīḍayiṣyantīm krīḍayiṣyantyau krīḍayiṣyantīḥ
Instrumentalkrīḍayiṣyantyā krīḍayiṣyantībhyām krīḍayiṣyantībhiḥ
Dativekrīḍayiṣyantyai krīḍayiṣyantībhyām krīḍayiṣyantībhyaḥ
Ablativekrīḍayiṣyantyāḥ krīḍayiṣyantībhyām krīḍayiṣyantībhyaḥ
Genitivekrīḍayiṣyantyāḥ krīḍayiṣyantyoḥ krīḍayiṣyantīnām
Locativekrīḍayiṣyantyām krīḍayiṣyantyoḥ krīḍayiṣyantīṣu

Compound krīḍayiṣyanti - krīḍayiṣyantī -

Adverb -krīḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria